________________
२२२ शब्दकौस्तुभः ।
[.१ अ जात्यन्ताच्छ बन्धुनि, ब्राह्मणजातीयाय । मुखपार्थशब्दाभ्यां वसन्ताभ्यां गहादिभ्यश्चेति छः, मुखीयाय । पार्वतीयाय । तथा द्वितीयाय भागायत्यत्रापि न भवति । पूरणाद्भागे तीयादनित्यनि कृते यस्येति चेत्यकारलोपे च सति. तायस्य लाक्षणिकत्वादिति दिक् ॥ इति सर्वनामसंज्ञाप्रकरणम् ॥
स्वरादिनिपातमव्ययम् ॥ स्वरादयो निपाताश्चाव्य. यसंज्ञाः स्युः । प्राग्रीश्वरानिपाता इत्यारभ्याधिरीश्वरइत्येतत्पर्यन्तं, ये वक्ष्यन्ते ते निपाताः । नन्वेवं चादिष्वेव स्वरादयोपि पठ्यंता प्रकृतसूत्रं च त्यज्यताम् । अव्ययप्रदेशेषु निपातशब्दनैव व्यवडियतामिति चेन्न । चादीनां ह्यसत्ववाचिनामेव निपातसंज्ञा । यथा लोधं नयन्ति पशु मन्यमाना इत्यत्र सम्यगर्थस्य पशुशब्दस्य न तु सत्ववाचिनाम् । यथा पशूस्ताश्चक्रे वायव्यानित्यादौ, स्वरादीनां तु सत्ववचनानामव्ययसंशेष्यते । स्वस्ति वाचयति । स्वः पश्यति यथा । अथ प्राग्रीश्वरानिपाताः, स्वरादीनि, चादयो ऽसत्वे,इति कुतो न सूत्रितमिति चेन । एवं हि सति निपात एकाजनाङिति प्रगृह्यसंज्ञा स्व. रादीनामप्येकाचां प्रसज्येत । स्तोहि स्वरादिषु किमोत् दक्षिणादाजित्येकाचौ तद्धितौ । केन्प्रभृतयस्तु कृत एकाचः । यदि तु चादिरेकाजनाङिति क्रियेत, तदा चादीनामसत्ववचनत्वं विशे. पणं न लभ्येत । ततश्चास्यापत्यमिर्मदनस्तस्य संबोधनमे अवे. त्यत्र प्रगृह्यत्वं स्यात् । ननु चादयो ऽसत्वे इत्यत्रासत्वइति पाठविशेषणम् । तथा हि । चादय इति योगो विभज्यते । चादयो निपातसंज्ञाः स्युः । ततो ऽसत्वे । इह बास्ने चादन्यो ऽसत्वे ज्ञेयाः। ततश्च चादीनां सत्ववाचिनां पागत्पर्युदासस्तेन ए अवेत्यादौ न दोषः । एवं चोभे संझे कर्तव्ये