________________
२१४
शब्दकौस्तुभः । [१ अ. अपरे प्रत्यवतिष्ठन्ते इत्यादि च । अत्राहुः । देशवाचितया व्यवस्थाविषयगोरेव परापरशब्दयोपचाराच्छत्रौ प्रतिधादिनि च प्रयोगः । न चैवमुपसर्जनता । न हि लाक्षणिकत्वमुपसर्जनलं किन्तु स्वार्थविशिष्टातिरसंक्रमः । स तु न वृत्तिमविष्टस्यापि प्रधानस्य न वा लाक्षणिकस्यापि . त्तिमप्रविष्टस्य । अत एव तस्मादहिमानित्यादौ ज्ञानलक्षणापक्षेपि सर्वनामकार्य,नयोहंसोसौ योसौसाहमित्यत्र भागत्यागलक्षणायामपि सर्वनामकार्यप्रवृत्तिरिति । भूवादिसूत्रएतान्यपीत्येतत्मतिपाद्यानि वस्तूनीत्यर्थ इति कैयटश्च । वस्तुतस्त्वत्र शत्रुत्वादिप्रकारकोबोधोऽनधादिशब्देभ्यो मित्रत्वादेरिवार्थिक शब्दात्तु देशान्तरनिष्ठत्वादिप्रकारक एवेति तत्त्वम् । असंज्ञायाङ्गिम् । उत्तराः कुरवः । सुमेरुमवधिमपेक्ष्य कुरुघूत्तरशब्दो वर्त्ततइत्यस्तीह व्यवस्था । प्रसिद्धस्वात्तु नावधेः प्रयोगः, मेघो वर्षतीत्यत्र जलस्य यथा । एवन्दिशः सपत्नी भव दक्षिणस्या इत्यादावपि वस्तुतो व्यवस्थास्तीति सर्वनामकार्य सम्भवत्येव । न च सं. ज्ञात्वानिषेधः । आधुनिकसङ्केतो हि संझा, न च दिक्षु सास्तीति पञ्चमे ऽस्तातिप्रकरणे कैयटहरदत्तादयः । अत्र दिक्षु चिरन्तनः कुरुषु त्वाधुनिकः सङ्केत इत्यत्र व्याख्यातृवचनमेव प्रमाणम् । स्वशब्दस्य चत्वारोथाः । आत्मा आत्मीयो ज्ञातिर्धनं चेति । स्वो ज्ञातावात्मनि स्वं त्रिष्यात्मीये स्वो ऽस्त्रि.यां धनइत्यमरः । यद्यपि स्वामिन्नैश्वर्यइति सूत्रे ईश्वरत्ववाच्यपि स्वशब्दः स्वीकृतस्तथाप्यसौ मत्वर्थीयामिनिष्प्रत्ययमात्रविषयो न तु केवलः प्रयोगाईः । तत्र ज्ञातिधनयोनिषेधादात्मात्मीययोरेव संज्ञा । आख्याग्रहणं किम् । आत्मीयत्वं पुरस्कृत्य ज्ञातिधनयोरपि प्रवृत्तौ सर्वनामता यथा स्यात् । आ