________________
१८२
शब्दकौस्तुमः । [१ ० प्रकृतिग्रहणं शिदर्थमिति । भारद्वाजीयास्तु पठन्ति । शिंद्विकृतार्थमिति । तथा च दाधाप्रकृतयो घु इति पठित्वा दाश्च धाश्च प्रकृतयश्चेति द्वंद्वं कृत्वा सन्निधानादाधामेव प्रकृतय इति व्याख्येयम् । भाष्यकारास्तु वार्तिकं प्रत्याचख्युः । तथाहि । नेर्गदेतिसूत्रे तावदवश्यं प्रकृतिग्रहणं कर्त्तव्यं प्रणिमयते प्रण्यमयतेत्यत्रापि णत्वं यथा स्यात् । तदेव पुरस्ताद पकृष्य घुप्रकृतिमा इति पठिष्यामः । धुश्च प्रकृतिश्च माश्चेति द्वंद्वः । सन्निधानाच पूर्वोत्तरयोः प्रकृतिग्रहीष्यते । न चैवं मीनातिमिनोत्योरपि माप्रकृतित्वाद्रहणापत्तिः । माङो ङकारानुबन्धस्यैव तत्रावश्यं पठनीयत्वात् । अन्यथा मामानइत्यत्रातिप्रसङ्गात् । तस्माद् घुप्रकृतिमाडिति पाठेन प्रणियति प्रणिदयतइत्यादेः सिद्धत्वाच्छिदर्थ तावद् घुसंज्ञायां प्रकृतिग्रहणं न कर्त्तव्यमिति स्थितम् । भारद्वाजीयोक्तरीत्या विकृतार्थ कर्तव्यमिति पुनरवशिष्यते । तदपि न । गामादाग्रहणेष्वविशेष इति परिभाषयैव लाक्षणिकस्यापि दारूपस्य घुसंज्ञासिद्धेः । अस्यां च परिभाषायां दैप: पित्वं लिङ्गम् । तद्धयदाबिति सामान्यग्रहणार्थ क्रियते लाक्षणिकत्वादेव घुसंज्ञायां दैप्ग्रहणाभावे तु किं निषेधे सामान्यग्रहणार्थेन पित्वेन । न चैवमपि धेटो घुसंज्ञा न स्यादेवेति वाच्यम् । दो दद्घोरित्यत्र धेटो निवृत्त्यर्थ क्रियमाणेन द इत्यनेन धेटोपि घुसंज्ञाज्ञापनात् । न च दधातिनिवृत्त्यर्थन्द इत्युक्तमिति वाच्यम् । तत्र दधातहिरिति ह्यादेशविधानादेव दद्भावाप्रसङ्गात् । नन्वेवमपि गामादाग्रहणेष्वविशेष इत्येतेन लक्षणप्रतिपदोक्तपरिभाषाया निरनुबन्धकग्रहणइतिपरिभाषायाश्च यथा बाधस्तथार्थवद्रहणपरिभाषाया अपि बाधः स्यात् । तथा च प्रनिदारयति पनि