________________
१८० शब्दकौस्तुभः। [१० तेषां प्रगृह्यत्वस्यैव न्याय्यत्वाच्च । अत एव दृग्दशवतुध्विति सूत्रे वृक्षे चेति वार्तिकमुपादाय क्समत्ययः सादेशश्च छन्दस्येव भाष्ये सदृक्षास इत्युदाहृतत्वादिति के चिदिति व्याचक्षाणा हरदत्तादयच्छान्दसत्वं वदतां मते स्वस्यापरितोषमाविश्चकुरिति दिक् ॥
दाधाघ्वदाप्॥दारूपा धारूपाश्च धातवो घुसंज्ञा स्युर्दाप्दैपौ वर्जयित्वा । तत्र दारूपाश्चत्वारः हुदाय, प्रणिददाति । दाण, प्रणियच्छति दो, प्रणियति दे, प्रणिदयते । धारूपी द्वौ । डुवाय, मणिदधाति । धेट्, प्रणिधयति वत्सो मातरम् । अदाबिति किम् । दाप लवने, दातं बर्हिः । लूनमित्यर्थः । घुत्वाभावादोदद्घोरिति न प्रवर्तते । दैप शोधने अवदातं मु. खम् । इह घुत्वाभावादच उपसर्गात्त इत्येतन्न । घुमदेशा नेगंदनदेत्यादयः । इह दोदेधेटामनुकरणानि व्यवस्थाप्य तव प्रकृतिवदनुकरणमित्यतिदेशादादेच उपदेशे शितीत्यात्वं कियते । अनैमित्तिकमात्वं शिति तु प्रतिषेध इति सिद्धान्तात् । न चैवं विभक्तरुत्पत्तिर्न स्यादधातुरिति प्रातिपदिकसंज्ञानिषेधादिति वाच्यम् । अधातुरिति पर्युदासोयं न तु प्रसज्यप्रतिषेधः। अस्ति चेह स्वाश्रयमधातुत्वम् । यद्वा । यत्तदेतेभ्य इत्यादाविवेहापि कार्यविशेषपुरस्कारेणैवातिदेशप्रवृत्त्यप्रवृत्ती भविष्यतः । ततश्चतुर्णा दारूपाणां द्वयोश्च धारूपयोरेकशेष कृत्वा द्वंद्वः कर्त्तव्यः । प्रणिदातेत्यादौ कृतात्वानां दोदे टां तु स्थानिवद्भावासिद्धं घुत्वं लक्षणप्रतिपदोक्तपरिभाषाया निरनुबन्धकग्रहणे न सानुबंधकस्येत्यस्याश्च नेहप्रवृत्तिः, सर्वेषां स्वरूपेणैवानुकृतत्वात् । अत एव दारयतिधारयत्यो तिमसङ्गः । तयोरनुकरणे आ त्वासंभवेनेह धइत्यनयोरनुपात्तत्वात् । ननु कृतात्वस्य सूत्रे निदेशात्मणिद्यति प्रणिधयतीत्यादौ चात्वविरहात्कथं घुत्वमिति चे