________________
१२६
शब्दकौस्तुभः ।
[ १ अ०
डकार इह लुप्तेपि यकारे तिष्ठेत्तार्ह प्रत्ययतां लभेतोवङादिकं च प्रवर्त्तयेदिति कथं नातिदेशः । वरेनिषेधश्चेह लिङ्गम् । स हि यातेर्यङन्ताद्वर च्यल्लोपयलोपयोः कृतयोः स्थानिवद्भावेनातो लोप इटि चेत्यालोपो मा भूदित्येतदर्थं क्रियते । स्थानिनि दृष्टस्यैवातिदेशे तु किन्तेन । न हि या या य इत्यस्यामवस्थायामातो लोपस्य प्राप्तिः । अनजादित्वादिति दिक् । नन्वेवं चेक्षियस्तोष्टुव इत्यत्रान्तरङ्गानपीति न्यायेनाकृतएवाकृसार्वधातुकयोरिति दीर्घे यङो लुक् । ततोल्लोपस्य स्थानिव - नावे सत्यपि चेक्षिअअ तोष्टुअअ इति स्थान्यकारेण सह लघुपधमङ्गमच्प्रत्ययपरं जातमिति लघूपधगुणः स्यादेव | सत्यम् । अन्तरङ्गावियङुवङौ भविष्यतः । यथाह वार्त्तिककारः । शचङन्तस्यान्तरङ्गलक्षणत्वादिति । तथा च रिपि गतौ धि धारणइत्येषान्तुदादित्वाच्छे कृते रियति पियति धियतीति भ वति । अशिश्रियत् प्रादुद्रुवत्प्रासु सुवदिति च णिश्रीति चङीयङ्गवङौ भवतः । तस्मात्पृथगल्लोपेनैव सकलनिर्वाहान धातुलोप इति सूत्रन्नारम्भणीयम् । न चैवं मरीमृज इत्यत्र मृजेरजादौ संक्रम इति पाक्षिकवृद्धिप्रसङ्गः । हरदत्तादिमते मुख्याजादावेव तत्प्रवृत्तेः, निष्कर्षे तु यथोत्तरं मुनीनाम्प्रामाण्यादिष्टापत्तेः । व्यवस्थितविभाषा वास्तु । अत्र वदन्ति । गुणोपधालोपयुटां न लोपालोपयोरपि प्रसङ्गात्पृथगल्लोपो लुकि वक्तुं न शक्यते ॥ तथाहि । सर्वत्र दीर्घान्तेषु हूस्वान्तेषु चेयङुवङोः कृतयोर्लघूपधलक्षणो गुणः प्राप्नोति । न चेह स्थानिवद्भावः । आदिष्टादचः पूर्वत्वात् । किञ्च जङ्गम इत्यत्र गमहनेत्युपधालोपः स्यात् । अयात्रानङीति प्रतिषेधस्तर्हि दरीदृश इत्यत्र ऋदृशोङीति गुणः स्यात् । अपि च देद्य इत्यत्र दीङोयुडचीति युद् स्यात् । किञ्च स
'