________________
२४४
જય વીયરાય
बहुजनविरुद्धसंगो देसादाचारस्सलंघणं चेव । उव्वणभोओ अ तहा दाणाइवियडऽमन्ने उ ।।२।। साहुवसणम्मि तोसो सइ सामत्थम्मि अपडियारो अ । एमाइयाइं इत्थं लोगविरुद्धाइं णेयाई ||३||
गुरुजनस्य पूजा उचितप्रतिपत्तिर्गुरुपूजा, गुरुवरश्च यद्यपि धर्माचार्य्या एवोच्यन्ते तथापीह मातापित्रादयोऽपि गृह्यन्ते । यदुक्तम्
-
माता पिता कलाचाय्य, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ।।१।। परार्थकरणं सत्त्वार्थकरणं जीवलोकसारं पौरुषचिह्नमेतत् । सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारी भवतीत्याहशुभगुरुयोगो विशिष्टचारित्रयुक्ताचार्यसम्बन्धः, तथा तद्वचनसेवा सद्गुरुवचनसेवना, न जातुचिदयमहितमुपदिशति, आभवमासंसारमखण्डा सम्पूर्णा ।
इदं च प्रणिधानं न निदानरूपम्, प्रायेण निस्सङ्गाभिलाषरूपत्वात् । एतच्चाप्रमत्तसंयतादर्वाक् कर्तव्यम्, अप्रमत्तादीनां मोक्षेऽप्यनभिलाषात् । तदेवंविधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनम् ।।-।।