________________
नए
प्रथमपरिवेद. कुसुमांजलिसमेतः ॥ स्नात्रचतुष्किकाया श्री संघसमेतः शुचिशुचिवपुः पुष्पवस्त्रचंदनान रणालंकृतः, पुष्पमाला कंठे कृत्वा
द्घोषयित्वा ॥ शांतिपानीयं मस्तके दातव्य मिति॥नृत्यंति नित्यं मणिपुष्पवर्ष,सृजति गायं ति च मंगलानि स्तोत्राणि गोत्राणि पति मंत्रान्, कल्याणनाजो दि जिनानिषेके ॥१॥ शिवमस्तु सर्वजगतः, परहितनिरता नवंतु भू तगणाः॥दोषाः प्रयांतु नाशं, सर्वत्र सुखीनव तु लोकाः॥२॥ अहं तिबयरमाया शिवादेवी तुम्हनयर निवासिनी ॥ अम्दशिवं तुम्द शिवं अशिवोपशमंशिवं नवतु स्वाहा ॥३॥ उपस गर्गाः दयं यांति, विद्यते विघ्नवल्लयः ॥ मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥४॥ सर्व मंगलमांगल्यं, सर्वकल्याणकारणम् ॥ प्रधानं सर्वधर्माणां, जैन जयति शासनम् ॥ ५॥इति श्री बृदबाति स्तवः संपूर्णः॥५४॥
॥॥अथ श्री संतिकरस्तवनं॥ ॥संतिकरं संतिजिणं, जगसरणं जयसिरी ३ दायारं॥समरामि नत्त पालग, निावाणी ग