________________
४७ जैनधर्मसिंधु ष्टि शहि, रधि, मांगल्योत्सवाः ॥ सदा प्राउ —तानि पापानि शम्यंतु उरितानि ॥ शत्रवः पराङ्मुखा नवंतु स्वाहा ॥ श्रीमते शांतिना थाय,नमः शांतिविधायिने ॥ त्रैलोक्यस्यामरा धीश, मुकुटान्यर्चिताये ॥१॥शांतिः शांति करः श्रीमान्, शांतिं दिशतु मे गुरुः ॥ शांतिरेव सदा तेषां, येषां शांतिर्यदे गृहे ॥२॥ नन्मृष्ट रिष्ट उष्ट, ग्रहगति सुस्वप्न उनिमित्तादि ॥ संपादितदित संप, नामग्रहणं जयति शांतेः ॥३॥ श्रीसंघजगजनपद, राजाधिपराजसन्नि वेशानाम्॥गोष्ठिकपुरमुख्यानां, व्याहरणैाद रेबांतिम्॥४॥श्रीश्रमणसंघस्य शांतिनवतु ॥ श्रीपौरजनस्य शांतिर्नवतु श्रीजनपदानां शां तिर्नवतु ॥ श्रीराजाधिपानां शांतिर्नवतु॥श्री राजसन्निवेशानां शांतिर्नवतु ॥ श्रीगोष्ठिकानां शांतिर्नवतु ॥ श्रीपौरमुख्यानां शांतिनवतु ॥ श्रीब्रह्मलोकस्य शांतिर्नवतु ॥ ॐ स्वाहा , स्वादा ही श्रीं श्रीपार्श्वनाथाय स्वाहा ॥ एषा शांतिप्रतिष्ठा यात्रास्नात्राद्यवसानेषु ॥ शांतिक सशं गृहीत्वा,कुंकुम चंदन कर्पूरागरु धूप वास