________________
प्रथमपरिछेद. पराधेपि जने, कृपामंथरतारयोः ॥ ईषद्याष्पार्द योर्नs, श्रीवीरजिननेत्रयोः ॥॥ जयति वि जितान्यतेजाः, सुरासुराधीशसेवितः श्रीमान् ॥ विमलस्त्रासविरदित, स्त्रिजुवनचुमामणिनगवा न् ॥ ॥ वीरः सर्वसुरासुरमदितो वीरें बुधाः संश्रिताः, वीरेणानिहतः स्वकर्मनि चयो वीराय नित्यं नमः ॥ वीरातीर्थमिदं प्र वृत्तमतुलं वीरस्य घोरं तपो, वीरे श्रीधृति कीर्तिकांतिनिचयः श्रीवीरनई दिश॥ ए॥ अवनितलगतानां कृत्रिमाकृत्रिमानां, वरनुवन गतानांदिव्यवैमानिकानाम् ॥श्व मनुजकृतानां देवराजार्चितानां, जिनवरजुवनानां नावतोदं नमामि ॥ ३० ॥ सर्वेषां वेधसामाद्य, मादि परमेष्ठितम्॥ देवाधिदेवं सर्वज्ञ, श्रीवीरं प्रणिद ध्महे ॥ ३१॥ देवोऽनेकन्नवार्जितोर्जितमदा पापप्रदीपानलो, देवःसिध्विधूविशाल हृदया ऽलंकारदारोपमः॥ देवोष्टादशदोषसिंधुरघटानि र्नेदपंचाननो, नव्यानां विदधातु वांगितफलं श्रीवीतरागो जिनः ॥ ३२ ॥ ख्यातोऽष्टापदप र्वतो गजपदः सम्मेतशैलानिधः, श्रीमान् रैव