________________
जैनधर्मसिंधु. मिष्टप्राप्तौ शरीरिणाम् ॥ चतुर्श धर्मदेष्टारं, ध मनाथमुपास्महे ॥ १७ ॥ सुधासोदरवाग्ज्यो स्ना, निर्मलीकृतदिङ्मुखः ॥ मृगलमा तमः शान्त्य, शांतिनाथ जिनोऽस्तु वः॥ १७ ॥ श्री कुंथुनाथो नगवान, सनाथोतिशयहिनिः॥सु रासुरननाथाना, मेकनाथोऽस्तु वः श्रिये॥१॥ अरनाथस्तु भगवां, श्चतुर्थारननोरविः॥ चतु र्थपुरुषार्थश्री, विलासं वितनोतु वः ॥२०॥ सुरासुरनराधीश, मयूरनववारिदम् ॥ कर्मजून्मू लनेदस्ति, मलं मझिमनिष्टमः ॥ २१॥ जग न्मदामोदनिज, प्रत्यूषसमयोपमम् ॥ मुनिसुव्र तनाथस्य, देशनावचनं स्तुमः ॥२२॥ लुतो नमतां मूर्ध्नि, निर्मलीकारकारिणम् ॥ वारिप्ल वाश्व नमः, पांतु पादनखांशवः ॥२३॥ यज्वंश समुः कर्मकदहुताशनः ॥ अरिष्टनेमिन गवान्, नूयामोऽरिष्टनाशनः॥॥ कमळे धर णीं च, स्वोचितं कर्म कुर्वति ॥ प्रस्तुल्यम नोटत्तिः पार्श्वनाथः श्रियेऽस्तु वः॥५॥ श्री मते वीरनाथाय, सनाथायानुतश्रिया ॥ महानं दसरोराज, मरालायाईते नमः॥ २६ ॥ कृता