________________
प्रथमपरिछेद.
खावलिः ॥ भगवान् सुमतिस्वामी, तनोत्वनिम तानि वः ॥ ७ ॥ पद्मप्रनप्रनोर्देद, जासः पु
तु वः श्रियम् ॥ अंतरंगारिमथने, कोपाटो पादिवारुणाः ॥ ८ ॥ श्रीसुपार्श्वजिनेंाय, महें प्रमदितांश्ये ॥ नमश्चतुर्वर्णसंघगगनानो गनास्वते ॥ ए ॥ चंद्रप्रनप्रनोश्चंद्र, मरीचि निचयोज्ज्वला ॥ मूर्त्तिर्मूर्त्तसितध्यान, निर्मितेव श्रियेऽस्तु वः ॥ १० ॥ करामलकवश्विं, कल यन् केवल श्रिया ॥ अचिंत्यमादात्म्यनिधिःसुवि धिर्बोधयेऽस्तु वः ॥ ११ ॥ सत्त्वानां परमानंद, कंदोदनवांबुदः ॥ स्याद्वादामृत निस्यंदी, शीत लः पातु वो जिनः ॥ १२ ॥ नवरोगार्त्तजंतुना, मगदंकारदर्शनः ॥ निःश्रेयसश्रीरमणः, ने यांसः श्रेयसेऽस्तु वः ॥ १३ ॥ विश्वोपकारकी नूत, तीर्थकृत्कर्मनिर्मितिः ॥ सुरासुरनरैः पूज्यो, वासुपूज्यः पुनातु वः ॥ १४ ॥ विमलस्वामिनो वाचः, कतक दोदसोदराः ॥ जयंति त्रिजगच्चे तो, जलनैर्मल्य देतवः ॥ १५ ॥ स्वयंनूरमण स्पा, करुणारसवारिणा ॥ अनंत जिदनंतां वः, प्रयच्चतु सुखश्रियां ॥ १६ ॥ कल्प डुमसधर्माण,
३५