________________
६७४
जैनधर्मसिंधु. नमस्कार करके हाथ जोमके, खमा होयके कहे. " ॥ जगवन् प्राप्तमनुष्यजन्मार्यदेशार्यकुलस्य मम बोधिरूपां जिनाज्ञां देहि ॥” गुरु कहे “॥ ददा मि ॥” शिष्य फिर नमस्कार करके कहे “॥ न योग्योहमुपनयनस्य तजिनाज्ञां देहि ॥” गुरु कहे ददामि ॥" पीने छादश (१५) गर्नतंतुरूप, जि नोपवीतप्रमाण दीर्घ (लंबा) कार्पासका, वा रेश मका, उत्तरीयक, परमेष्ठिमंत्र पढता हुया, जिनो पवीतवत् पहिरावे. पी गुरु, पूर्वानिमुख शिष्यको चैत्यवंदन करावे. । पीने शिष्य ‘नमोस्तु " कहता हुआ, सुखसें बैठे गुरुके पगोंमें पमके, फिर खडा होके, हाथ जोमके, ऐसें कहे. “॥ जगवन् उतरीयकन्यासेन जिनाज्ञामारोपितोहं॥” गुरु कहे “सम्यगारोपितोसि तर नवसागरम् ॥” पीछे गुरु सन्मुख बैठे शूके आगे व्रतानुज्ञा देवे. ॥ यथा ॥ सम्यक्त्वेनाधिष्टितानि व्रतानि छादशैव हि ॥ धार्याणि जवता नैव कार्यः कुलमदस्त्वया ॥१॥ जैनर्षीणां तथा जैनब्राह्मणानामुपासनम् ॥ विधेयं चैव गीतार्थाचीर्ण कार्यं तपस्त्वया ॥२॥ न निंद्यः कोपि पापात्मा न कार्य खप्रशंसनम् ॥ ब्राह्मणेभ्यस्त्वया मानं दातव्यं हितमिलता ॥३॥ शेष चतुर्वर्ण शिक्षाश्लोकव्याख्यानमाचरेत् ॥ उत्तरीयपरिबंशे नंगे वाप्युपवीतवत् ॥४॥