________________
६१४
जैनधर्मसिंधु --
बालके पिता, पितामह ( दादा ) या दिकको आशी र्वाद देवे. ॥
यथा ॥
'ईं कुलं वो वर्द्धतां । संतु शतशः पुत्रप्रपौ त्राः । श्रोणमस्त्वायुर्द्धनं यशः च श्रईं ॐ ॥ इति वेदाशीः ॥
यो मेरुशृंगे त्रिदशाधिनाथैर्दैत्याधिनाथैस्सपरिव द्वैश्च ॥ कुंजामृतैः संस्नपितस्सदेव द्यो विदध्यात् कुलवर्द्धनंच ॥ १ ॥ ज्योतिषिकाशीर्वादो यथा शार्दूलविक्री मितवृत्तम् ॥ आदित्यो रजनीपतिः दितिसुतः सौम्यस्तथा वाकूप तिः शुक्रः सूर्यसतो विधुंतुद शिखिश्रेष्टा ग्रहाः पांतुवः ॥ अश्विन्यादिनमएफलं तदपरो मेषादिराशिक्रमः कल्याणं पृथुकस्य वृद्धिमधिकां संतानसप्यस्य च ॥ १
तदपीछे लग्न धारण करके, ज्योतिषिके खघर गये हुए, गुरु सूतिकर्मकेवास्ते कुलवृद्धा स्त्रीयोको, और दाईयोंको निर्देश करे । अन्य घरमें रहाही बालकको स्नान करानेवास्ते जलको मंत्रके देवे ॥
जला निमंत्रण मंत्रो यथा ॥
॥ श्रई । नमोई सिद्धाचार्योपाध्याय सर्वसाधुभ्यः ॥ क्षीरोदनीरैः किल जन्मकाले, यैर्मेरुशृङ्गे स्रपितो जि नेन्द्रः ॥ स्नानोदकं तस्य जवत्विदं च, शिशोर्महामङ्गल पुण्य ॥ १ ॥