________________
६४
जैनधर्मसिंधुः दीप, नैवेद्य, गीत, वादित्रोंकरके जिनप्रतिमाकी पूजा करे. । पूजाके अंतमें गुरु, गर्जवंतीको, अविध वायोंके हाथोंकरी स्नात्रोदककरके सिंचनरूप अनि षेक करवावे. । पीने सर्व जलाशयोंके जलोंके जलों कों एकत्र मिलाके, सहस्रमूलचूर्ण तिसमें प्रदेप करके, तिस जलको शांतिदेवीके मंत्रकरके, अथवा शांतिदेवीके मंत्रगर्जित स्तोत्रकरके मंत्र.॥ शांतिदेवीमंत्रो यथा ॥
ॐ नमो निश्चितवचसे । नगवते । प्रजामहते। जयवते । यशखिने । यतिस्वामिने । सकलमहासंप त्तिसमन्विताय । त्रैलोक्यपूजिताय । सर्वासुरामरखा मिपूजिताय । अजिताय । जुवनजनपालनोद्यताय । सर्वरितौघनाशनकराय । सर्वाशिवप्रशमनाय । पु ष्टग्रहलूतपिशाचशाकिनीप्रमथनाय । यस्येतिनाममं त्रस्मरणतुष्टा । नगवती। तत्पदनक्ता। विजयादेवी ॐ ही नमस्ते । नगवति । विजये। जय । परे । परापरे । जये । अजिते । । अपराजिते । जया वहे । सर्वसंघस्य नजकल्याणमंगलप्रदे । साधू नां शिवतुष्टिपुष्ठिप्रदे । जय २ जव्यानां कृतसिके । सत्वानां नितिनिर्वाणजननि । अजयप्रदे। खस्तिप्रदे लक्तानां जंतूनां शुनप्रदानाय नित्योद्यते । सम्यग्दृष्टीनां धृतिरतिमतिबुद्धिप्रदे । जिनशासनर तानां शांतिप्रणतानां जनानां श्रीसंपत्कीर्तियशोव