________________
अष्टमपरिजेद.
६०५ हिनि । सलिलात् रद । अनिलात् रक्ष । वि षात् रद । विषधरेन्यो रद । इष्टग्रहेन्यो रद
। राज नयेन्यो रद रोग नयेन्यो रदशरण जयेन्योरदश राक्षसेज्यो रद शरिपुगणेन्यो रद
। मारिन्यो रद । चौरेन्यो रद । इतिज्यो रद । श्वापदेन्यो रद । शिवं कुरु । शांति कुरु । तुष्टिं कुरु ।। पुष्टिं कुरु । स्वस्तिं कुरु । जगवति । गुणवति । जनानां शिवशांतितुष्टिपुष्टि स्वस्तिं कुरु ।। ॐ नमो हुँ क्षः यः दाही फुट् श खाहा" ॥ इति ॥
शांतिदेवी स्तोत्र ॥
"उँ नमो जगवतेऽर्हते । शांतिखामिने । सकला तिशेषकमहासंपत्समन्विताय । त्रैलोक्यपूजिताय । नमः शांतिदेवाय । सर्वामरसमूहस्वामिसंपूजिताय । जुवनपालनो यताय । सर्वरितविनाशनाय । सर्वा शिवप्रशमनाय सर्वदुष्टाहजूत पिशाचमारिमाकिनी प्रमथनाय । नमो नगवति । विजये । अजिते । श्र पराजिने । जयंति । जयावहे । सर्वसंघस्य । जसक ल्याणमंगलप्रदे । साधूनां शिवशांतितुष्टिपुष्टिस्वस्ति दे। जव्यानां सिद्धिजिनिवृतिनिर्वाणजननि। सत्वा नां अजयप्रदान निरते । जक्तानां शुजावहे । सम्यग् दृष्टीनां धृतिरतिमतिबुद्धिप्रदानोद्यते । जिनशासन निरतानां श्रीसंपत्यशोवर्धिनि । रोगजलज्वलनविष