________________
५००
जैनधर्मसिंधु. जूतैः प्रेतेहै र्यदः ॥ पिशाचैर्मुजलैमलैः॥ वातपित्त कफोकै, मुच्यते नात्रसंशयः ॥५५॥ नूर्नु वः स्वस्त्र यीपीठ ॥ वर्तिनः शाश्वता जिनाः ॥ तैस्तुतैर्वंदितै ईष्टै, यत्फलं तत्फलंश्रुतौ ॥ ५६ ॥ एतमोप्यमहा स्तोत्रं ॥ नदेयं यस्यकस्यचित् ॥ मिथ्यात्व वासिने द त्ते ॥ बालहत्या पदेपदे ॥ ५७ ॥ श्राचाम्लादितपः कृत्वा ॥ पूजयित्वा जिनावली ॥ अष्टसाहनिको जा पः ॥ कार्य स्तत्सिकिहेतवे ॥ ५ ॥ शतमष्ठोत्तरंपा त ॥र्येपठति दिने दिने ॥ तेषां नब्याधयो देहे ॥ प्रजवंति नचापदः ॥एए॥ अष्टमासावधिंयावत् ॥ प्रातःप्रातस्तुयःपठेत् ॥ स्तोत्रमेत न्महातेजो। जिन बिंबं स पश्यति ॥ ६० ॥ दृष्टे सत्यहतोबिंबेजवेसप्त मके ध्रुवं ॥ पदंप्राप्नोतिशुझात्मा ॥ परमानंदनंदितः ॥६१ ॥ विश्ववंद्यो नवेत् ध्याता॥ कल्याणानिचसो नुते ॥ गत्वास्थानंपरं सोपि ॥ नूयस्तु न निवर्त्तते ॥ ६ ॥ इदं स्तोत्रं महास्तोत्रं ॥ स्तुतीनामुत्तमंपरं॥ पठनात्स्मरणाजापा खन्यते पदमुत्तमं ॥ ६३ ॥ इति श्रीशषिमंगलस्तोत्रं ॥ देपकश्लोकान्निराकृत्यमूलयं त्रकल्पानुसारेण लिखितं गणिनिः श्रीक्षमाकट्या णो पाध्यायैः तस्योपरि मयापि लिखितं इदं स्तोत्रं ॥
॥अथ श्रीगौमीपार्श्वजिन वृक्षस्तवनलि० ॥
॥ (दहा) बाण। ब्रह्मावादनी ॥ जागै जगवि ख्यात ॥पासतणा गुणगावतां ॥ मुफ मुख वसज्यो