________________
षष्ठमपरिजेद.
५०७ सिनो देवा ॥ देवानूपीध्वासिनः ॥ खर्वासिनोपि ये देवाः ॥ सर्वे रदंतु मामितः ॥ ४३ ॥ येऽवधिल ब्धयो येतु ॥ परमावधिलब्धयः ॥ ते सर्वे मुनयोदे वाः ॥ मां संरदंतु सर्वदा ॥ ४४ ॥ उर्जनानूतवेता लाः ॥ पिशाचामुगलास्तथा ॥ तेसर्वेप्यु पशाम्यंतु दे वदेव प्रनावतः ॥४५॥ ॐ ही श्रीश्चधृतिर्लक्ष्मी । गौ री चंमी सरस्वती ॥ जया वा विजयानित्या ॥ कि नाजितामद उवा ॥ ४६ ॥ कामांगाकामबाणाच ॥ सानंदानंदमालिनी ॥ माया मायाविनी रौजी ॥क ला कालीकलिप्रिया ॥४७॥ एताः सीमहादेव्यो॥ वर्त्ततेयाजगत्त्रये ॥ मह्यंसर्वाः प्रयबंतु॥ कार्तिकीर्ति धृति मतिं ॥ ४ ॥ दिब्यो गोप्यः सुधः प्राप्यः श्री शषिमंगलस्तवः ॥ नाषितस्तीर्थनाथेन जगत्त्राण कृ तेनयः ॥ ४ए ॥ रणेराजकुलेवहौ ॥ जलेमुर्गे गजे ह रौ ॥ श्मशाने विपिने घोरे ॥ स्मृतो रक्षति मानवं ॥ ५० ॥ राज्यत्रष्टा निजं राज्यं ॥ पदज्रष्टा निजं प दं ॥ लक्ष्मीनूष्टानिजां सदमीं ॥ प्राप्नुवंति न संश यः ॥५१॥ नार्यार्थीलजते नार्यां ॥ पुत्रार्थी बनते सुतं ॥ वित्तार्थी लजते वित्तं ॥ नरः स्मरण मात्रतः ॥ ५५ ॥ स्वर्णरूप्ये पटेकांस्ये ॥ लिखित्वा यस्तुपूज येत् ॥ तस्यैवाष्ठमहासिजि ॥ गृहेवसति शाश्वती ॥ ५३॥ नूय॑पत्रेलिखित्वेदं ॥ गलके मूनिं वाजुजं॥ धारितं सर्वदा दिव्यं ॥ सर्वनीति विनाशकं ॥ ५४॥