________________
५०६ जैनधर्मसिंधु. विनीलोवर्णतःस्मृतःवर्णानुसारसंलीनं तीर्थकृन्मंगलं स्तुमः ॥३॥ चंडप्रजपुष्पदंतौ॥नादस्थिति समाश्रितौ ॥ बिंदुमध्यगतौनेमि ॥ सुब्रतौ जिनसत्तमौ ॥ २४ ॥ पद्म प्रजवासप्रज्यौ ॥ कलापदमधिष्ठितौ शिरस्थि तिसंलीनौ ॥ पार्श्वमसी जिनेश्वरौ ॥ २५ ॥ शेषा स्तीर्थकृतः सर्वे ॥ हरस्थाने नियोजिताः॥ माया बीजादरंप्राप्ता ॥ श्चतुर्विंशतिरहतां ॥ २६ गतरागळे पमोहाः॥ सर्वपापविवर्जिताः॥ सर्वदाः सर्वकालेषु ॥ ते नवंतु जिनोत्तमाः ॥ २७॥ देवदेवस्ययच्चकं तस्य चक्रस्ययाविना ॥ तयानादित सर्वाङ्ग मामांहिनस्तु माकिनी ॥ २७ ॥ देवदेवस्य० ॥ मामांहिनस्तु, राकि नी ॥ ए॥ देवदे० ॥ मामांहिनस्तु, लाकिनी ॥ ॥ ३० ॥ देव ॥ मामां हिनस्तु, काकिनी ॥३१॥ देवदे० ॥ मामांदिनस्तु शाकिनी ॥ ३५ ॥ देव० ॥ मामां हिनस्तु हाकिनी ॥ ३३ ॥ देव ॥ मामांहि नस्तु याकिनी ॥३४॥ देव ॥ मामांहिंसंतुपन्नगाः ॥ ३५ ॥ देव ॥ मामांहिंसंतु हस्तिनः ॥ ३६ ॥ देवदे० ॥ मामांहिंसंतुराक्षसाः ॥ ३७॥ देव ॥ मामांहिंसंतुवह्नयः ॥ ३० ॥ देव ॥ मामांहिंसंतु सिंहकाः ॥ ३ए ॥ देव ॥ मामांहिंसंतु पुजनाः ॥४०॥ देवदे॥ मामांहिंसंतु नूमिपाः ॥४१॥ श्री गौतमस्ययामुडा ॥ तस्यायानुविलब्धय, ॥ तानिरन्यु द्यतज्योति ॥ रहंसर्व निधीश्वरः ॥ ४२ ॥ पातालवा