________________
षष्ठमपरिछेद. ५०५ ज्ञानदर्शनचारित्रेम्योनमः ॥ जंबूवृक्षधरोहीपः॥दारो दधिसमावृतः ॥ अहंदाद्यष्टकैरष्ट ॥ काष्टाधिष्टैरलंक तः॥ ११ ॥ तन्मध्य संगतोमेरुः॥ कूटलदैरसंकृतः॥ उच्चैरुच्चैस्तरस्तार ॥ स्तारामंगलमंमितः ॥ १२ ॥ तस्योपरिसकारांतं बीजमध्यास्यसर्वगं ॥ नमामिबि बमाईत्यं ॥ ललाटस्थं निरंजनं ॥ १३ ॥ अक्षयं निर्मलंशांतं ॥ बहुलं जामयतो ज्जितं ॥ निरीहं निरहंकारं ॥ सारं सारतरं घनं ॥ १४ ॥ अनुकतं शुनं स्फीतं ॥ सात्विकं राजसंमतं ॥ तामसं चिर संबुद्धं ॥ तैजसं शर्वरीसमं ॥ १५ ॥ साकारंच निरा कारं ॥ सरसं विरसंपरं ॥ परापरं परातीतं ॥ परं पर परापरं ॥ १६ ॥ एकवर्ण हिवर्णंच ॥ त्रिवर्णं तुर्य वर्णकं ॥ पंचवर्ण महावर्ण ॥ सपरंच परापरं ॥ १७ ॥ सकलं निष्कलंतुष्ट ॥ निवृतं ब्रांतिवर्जितं ॥ निरंज नं निराकारं ॥ निर्लेपं वीतसंश्रयं ॥ १७ ॥ ईश्वरं ब्रह्मसंबु ॥ बुद्ध सिकं मतंगुरु ॥ ज्योतीरूपं महा देवं ॥ लोकालोक प्रकाशकं ॥ १५ ॥ अर्हदाख्यस्तु, वर्णतः ॥ सरेफोबिंऽमंमितः तुर्यस्वरसमायुक्तो, बहु धानादमालितः ॥ २० ॥ अस्मिन् बीजे स्थिताः सर्वे ॥ वृषनाद्याजिनोत्तमाः ॥ वर्णे निजैनिजैर्यु क्ता ॥ ध्यातव्यास्तत्रसंगताः॥२१॥ नादचं उसमा कारो ॥ बिंपुर्नीलसमप्रनः ॥ कलारुणसमासांतः॥ स्वर्णानः सर्वतोमुखः ॥२॥ शिरः संलीन ईकारो ॥