________________
२०४
जैनधर्मसिंधु.
सिद्धाशरण मंगलं ॥ साधवः शरणं लोके ॥ धर्म शरणमतां ॥ ११ ॥ इति श्रीनमस्कार स्तोत्रं ॥ ॥ अथ कृषिमंगल स्तोत्र ॥
॥ श्रद्यंताक्षरसंलक्ष्य ॥ मक्षरंव्याप्ययत् स्थितं ॥ निज्वालासमनाद ॥ बिंडुरेखा समन्वितं ॥ १ ॥ अग्निज्वालासमात्रांतं ॥ मनोमल विशोधकं ॥ देदी प्यमानं हृत् ॥ तत्पदंनौमि निर्मलं ॥ २ ॥ श्रई मित्यरंब्रह्म ॥ वाचकं परमेष्ठिनः ॥ सिद्धचक्रस्य सीजं ॥ सर्वतः प्रणिदध्महे ॥३॥ ॐ नमोईद्यई शेज्य, ॐ सिद्धेन्योनमोनमः ॥ ॐ नमः सर्वसू रिज्य ॥ उपाध्यायेज्य तँ नमः ॥४॥ ॐ नमः सर्व साधुज्य ॥ ॐ ज्ञानेन्यो नमोनमः ॥ ॐ नमस्तत्त्वदृष्टिज्य ॥ श्वा रित्रेन्यस्तु, ॐ नमः ॥५॥ श्रेयसेस्तु, श्रियेस्त्वेत ॥ दर्ददाष्टकंशुनं ॥ स्थानेष्वष्टसुविन्यस्तं ॥ पृथग्बी जसमन्वितं ॥ ६ ॥ श्राद्यंपदं शिखांरके ॥ त्परंरतु मस्तकं ॥ तृतीयं रक्षेन्नेत्रे ॥ तुर्ये रक्षेच्चनासिकां ॥ ७ ॥ पंचमंतुमुखंरदेत् ॥ षष्ठंरदेच्चघंटिकां ॥ नान्यं सप्तमंर || रत्पादांतमष्टमं ॥ ८ ॥ पूर्वप्रणवतः सांत ॥ सरेफोद्यब्धिपंचषान् ॥ सप्ताष्टदशसर्यांका न् ॥ श्रितोविंदुस्वरान् पृथक् ॥ ए ॥ पूज्यनामाक्षरा श्रायाः ॥ पंचातोज्ञानदर्शन ॥ चारित्रेम्यो नमो मध्ये ॥ कूँ। सांतहसमलंकृतः ॥१०॥ ॐ ॥ झाँ ॥ ॐ ॥ ॐ ॥ ॐ ॥ ॐ ॥ ॐ ॥ झाँ ॥ ॐः अ सियाजसा