________________
५०१
शष्ठमपरिजेद. जरतेश्वरप्रभृतयो ये चक्रिणो शादश ॥ ये विष्णु प्रतिविष्णुलाङ्गलधराः सप्ताधिकाविंशति ॥ स्त्रैलो क्ये जयदास्त्रिषष्टिपुरुषाः ॥ कुर्वतुमे मङ्गलं ॥३॥ कैलाशे वृषजस्य निर्वृतिमही वीरस्य पावापुरी ॥ चंपायां वसुपूज्यसजिनपतेः ॥ सम्मेतशैलेईतां ॥ शेषाणामपि चोयन्तशिखरेनेमीश्वरस्याईतो ॥ नि र्वाणाविनयः प्रसिझविनवाः कुक्तु मे मङ्गलं ॥ ॥ ४ ॥ ज्योतिब्यंतर नावनामर गृहे. मेरौ कुलामो स्थिता ॥ जंबूशास्मलि चैत्यशाखिषु तथावदार रूप्यादिषु ॥ इक्ष्वाकारगिरौच कुंमलनगेठीपेच नंदी श्वरे ॥ शैखेयेमनुजोत्तरे जिनगृहाः कुर्वतु मे मङ्गखं ॥५॥ यो गर्नावतरोपिजय त्यहतां जन्मानिषेको त्सवे ॥ यो जातः परिनिक्रमेवचजवोयः केवलज्ञान जाक् ॥ यः कैमख्यपुरप्रवेशमहिमासंजावितः स्वर्गि निः ॥ कल्याणानि च तानि पंचसततं कुर्वं तु मे मंगलं ॥ ६॥ ये पंचौषधिक्ष्यः श्रुततयोकिंग ताः पंचये ॥ येचाष्टांगमहा निमित्तकुशला ये ष्टीवि धाचारणा ॥ पंचज्ञानधराश्च येपि बलिनो ये बुद्धि शहीश्वरा ॥ सप्तै ते सकलाश्च ते गणनृताः कुर्वं तु मे मगलं ॥७॥ देव्यश्चाष्टजयादिका विगुणिता विद्यादिका देवता ॥ श्रीतीर्थं कर मातृकाश्च जन कायक्षाश्च यदीश्वराः॥ द्वात्रिंशत् त्रिदशाग्रहानिधि सुरादिक्कन्यकाश्चाष्टधा ॥ दिक्पाला दश इत्यमीसुर