________________
२०१
जैनधर्मसिंधु.
गणाः कुवं तु मे मङ्गलं ॥ ८ ॥ इत्थं श्री जिनमङ्ग लाष्टकमिदं कल्याण कालेर्हतां ॥ पूर्व्वापि महोत्स वेपि सततं श्री सौख्य संपत्करं ॥ ये शृएवंति पठंति तैश्च मनुजैर्धर्मार्थकामान्विता ॥ लक्ष्मीराश्रयते वि पायरहिताः कुर्व तु मे मङ्गलं ॥ ए ॥ इति श्री ॥
शिवं शुद्ध बुद्धं परं विश्वनाथं ॥ नदेवनबंधुर्नकर्म नकर्ता नांगं नसंगं नइछा नकामं ॥ चिदानन्दरुपं नमोवी तरगं ॥ १ ॥ नबंधो नमोक्षो नरागा दिलोकं ॥ नयोगंनजोगं नव्याधिर्नशोकं ॥ नक्रोधं नमानं नमाया नलोनं चि० ॥ २ ॥ नहस्तौ नपादौ नत्राणं नजिह्वा नचकुर्नकर्णं नवक्त्रं न निद्रा ॥ नखादं नखेदं नवर्ण नमुद्रा ॥ चि० ॥ ३ ॥ नजन्मं नमृत्युं नमोदं नचिं ता ॥ न छुट्ट् ॥ नजीतं नकृष्यं नतुंदा, नखामीन भृत्यं देवो मर्त्यं ॥ चि० ॥ ४ ॥ त्रिदंडे त्रिखंडेह रेविश्वव्यापं ॥ रुषीकेश विध्वस्त कर्म्मा रिजालं ॥ न पुण्यं न पापं न क्ष्यानप्राणं ॥ चि० ॥ ५ ॥ नबाल नवृद्धं न विद्वान्नमूढा ॥ नबेद्यं नभेद्यं नमूर्त्तिर्नमी हा
कृष्णं शुकं नमोदं नतंद्रा ॥ चि० ॥ ६ ॥ नया द्यं नमध्यं नमंत्यं नमन्या ॥ नद्रव्यं नक्षेत्रं नदृष्टौ न जव्या ॥ नगुर्वो न शिष्यो नयायो नदीनं चि० ॥ ८ ॥ इदंज्ञानरूपं स्वयं तत्ववेदी ॥ नपूर्णं न शून्यंसचैतन्य रूपं ॥ न अन्यो जिजिन्नंनपरमार्थमेकं ॥ चि० ॥ ८ ॥ श्रात्मारामगुणाकरं गुणनिधिश्चैतन्यरत्नाकरं ॥ सर्वे