________________
५०० जैनधर्मसिंधु. पा० ॥४॥ वर्षेरम्ये खं गदो र्नागचं ॥संख्येमासे माधवे कृष्णपदे ॥ प्राप्तं पुण्यै दर्शनं यस्य तंच ॥ श्रीपा० ॥ इति शंखेश्वर जिनस्तवः ॥
॥ विशदसणराजि विराजितं ॥ घनघनाघनना दविनाजितं ॥ नजतनक्तिरेण रमेश्वरं ॥ जगति पार्श्वजिनेशमनश्वरं ॥१॥विविधवर्ण विनूषितविग्र हाः ॥ विहितदूईम दर्पक निग्रहाः ॥ वसुयुगाकमि ताः सुकृताकराः जिनवरा प्रनवंतु शिवंकरा ॥२॥रु चिरवर्ण निबछमनिन्दितं ॥ सुमनसा प्रकरैर निवेदि तं ॥ निखिलसाधुजनाः खलुनिमिदं, जिनमतं नम तांचितशर्मदं॥३॥ सकलनब्यसरोज विकाशिका ॥ कुमत संतमसोचयना शिका ॥ जिनवरानन पद्मग तोन्मुदा ॥ नवतु वाग्जिन लाजशुजार्थदा ॥४॥ इति पार्श्वजिनस्तोत्रम् ॥
॥ श्रीमन्नम्र सुरासुरेन्जमुकुटप्रद्योतिरत्नप्रना ॥ जाखत्पादनखेन्दव प्रवचनांनोधौ ब्यवस्थायिनः ॥ ये सर्वे जिनसिकसूरिसुगतास्ते पाठकासाधवः ॥ स्तुत्यायोगिजनैश्च पंचगुरवः कुर्वतु मे मङ्गलं ॥१॥ सम्यग्दर्शनबोधवृत्तममलं रत्नत्रयं पावनं ॥ मुक्तिश्री नगरायनं जिनपतेः स्वर्गापवर्गप्रदः धर्मः सूक्ति सुधाश्च चैत्यमखिलं जैनालयं श्यालयं प्रोक्तंतत्त्रि विधं चतुर्विध ममीकुर्वतु मे मङ्गलं ॥२॥ नानेयादि जिनाधिपास्त्रिन्नुवनेख्याताश्चतुर्विंशतिः ॥ श्रीमन्तो