________________
शष्ठमपरिच्छेद.
४३
"
कल्पो निरामयः ॥ ८ ॥ श्रमरचा जरोऽनन्त, ए कोऽनन्तः शिवात्मकः ॥ अलक्ष्यश्चैवामेयश्च, ध्यानल दयो निरञ्जनः ॥ ए ॥ ॐकाराकृतिरव्यक्तो, व्यक्तरू पस्त्रयीमयः ॥ ब्रह्मद्वयप्रकाशात्मा, निर्जयः परमाद रः ॥ १० ॥ दिव्यतेजोमयः शान्तः, परामृतमयोऽच्यु तः ॥ यद्येोऽनाद्यः परेशानः, परमेष्ठी परः पुमान् ॥ ११ ॥ शुद्धस्फटिकसंकाशः, स्वयंभूः परमाच्युतः ॥ व्योमाकार स्वरूपश्च लोकालोकावजासकः ॥ १२ ॥ ज्ञानात्मा परमानन्दः, प्राणारूढो मनः स्थितिः ॥ मनः साध्यो मनोध्येयो, मनोदृश्यः परापरः ॥ १३ ॥ सर्वतीर्थमयो नित्यः सर्वदेवमयः प्रभुः ॥ जगवान् सर्वतत्त्वेशः, शिवश्री सौख्यदायकः ॥ १४ ॥ इति श्री पार्श्वनाथस्य, सर्वज्ञस्य जगङ्गुरोः ॥ दिव्यमष्टोत्तरं नामशतमत्र प्रकीर्तितम् ॥ १५ ॥ पवित्रं परमं ध्येयं, परमानन्ददायकम् ॥ मुक्तिमुक्तिप्रदं नित्यं पवते मङ्ग लप्रदम् ॥ १६ ॥ श्रीमत्परमकल्याण सिद्धिदः श्रेय सेऽस्तुवः ॥ पार्श्वनाथ जिनः श्रीमान्, जगवान् परमः शिवः ॥ १७ ॥ धरणेन्द्र फणन्त्रालंकृतो वः श्रियं प्रभुः ॥ दद्यात्पद्मावतीदेव्या, समधिष्टितशासनः ॥ ॥ १८ ॥ ध्यायेत्कमलमध्यस्थं ॥ श्रीपार्श्वजगदीश्व रम् ॥ ँ । ली श्री समायुक्तं, केवलज्ञाननास्कर म् १९ ॥ पद्मावत्या न्वितं वामे, धरणेन्द्रेण दक्षिणे ॥ परितोऽष्टदलस्थेन, मन्त्रराजेन संयुतम् ॥ २० ॥ अष्ट