________________
नए
जैनधर्मसिंधु पत्रस्थितैःयस्यनमस्कारैस्तथा निः॥ज्ञानाद्यैर्वेष्टितं नाथ, धर्मार्थकाममोकदम् ॥ २१॥ शतषोडशदला रूढं, विद्यादेवी निरान्वितम् ॥ चतुर्विंशतिपत्रस्थं, जिनं मातृसमावृतम् ॥ २॥ मायावेष्टयत्रयाग्रस्थं, क्रौंकारसहितं प्रजुम् ॥ नवग्रहावृतं देवं, दिक्पाले दशनिवृतम् ॥ २३ ॥ चतुष्कोणेषु मन्त्राद्यचतुर्बीजा वितैर्जिनैः ॥ चतुरष्टदशनीति, विधाकसंझकैर्युतम् ॥ २४॥ दिक्तु दकारयुक्तेन, विदिक्कु लाकि तेन च ॥ चतुरस्त्रेण वज्रांकदितितत्त्वे प्रतिष्टितम् ॥२५॥ श्रीपार्श्वनाथ मित्येवं, यः लमाराधये जिनम् ॥ तं सर्वपापनिर्मुक्तं, जजते श्रीः शुनप्रदा ॥ २६ ॥ जिने शः पूजितो जक्या, संस्तुतः प्रस्तुतोऽथवा ॥ ध्यात स्त्वं यैः दणं वापि, सिहस्तेषां महोदयः ॥२७॥ श्रीपार्श्वयन्त्रराजान्ते,चिन्तामणिगुणास्पदम्॥ शान्ति पुष्टिकरं नित्यं, कुसोपवनाशनम् ॥ २७ ॥ शकि सिकिमहाबुझिधृतिश्रीकान्तिकीर्तिदम् ॥ मृत्युंजयं शिवात्मानं, जपनान्नन्दितो जनः ॥ ए॥ सर्वकल्या णपूर्णःस्याऊरामृत्युविवर्जितः ॥ अणिमादिमहासि किं, लदाजापेन वाप्नुयात् ॥ ३० ॥ प्राणायाममनो मन्त्रयोगादमृतमात्मनि ॥ त्वमात्मानं शिवं ध्यात्वा, स्वामिन् सिध्यन्ति जन्तवः ॥ ३१ ॥ हर्षदःकामदश्चे तिरिपुनः सर्वसौख्यदः ॥ पातु वः परमानन्दलक्षणा संस्मृतो जिनः॥ ३२ ॥ तत्त्वरूपमिदं स्तोत्रं, सर्वमङ्ग