________________
४ए
जैनधर्मसिंधु. तवे ॥ नमस्कारशतं नक्त्या, जपेदष्टोत्तरं शतम् ॥७॥ जसबाहुरुवाचैव पञ्चमश्रुतकेवली ॥ विद्याप्रवादतः पूर्वात् ग्रहशान्तिविधि शुजम् ॥ ए॥ उं ही श्री ग्रहाश्चन्द्रसूर्याङ्गारकबुधबृहस्पतिशुक्रश नैश्चरराहुकेतुसहिताः खेटा जिनपतिपुरतो वति ष्ठन्तुः मम धनधान्यजयविजयसुखसौजाग्यधृति की र्तिकान्तिशांतितुष्टिपुष्टिबुफिलमीधर्मार्थकामदाः स्युः स्वाहा ॥ इति ग्रहशान्ति स्तोत्र समाप्तं
॥ श्रथ मंत्राधिराज स्तोत्रं ॥ श्रीपार्श्वः पातु वो नित्यं, जिनः परमशंकरः ॥ नाथः परमशक्तिश्च, शरण्यः सर्वकामदः॥१॥ सर्व विघ्नहरः स्वामी,सर्वसिझिप्रदायकः ॥ सर्वसत्वहितो योगी श्रीकरः परमार्थदः ॥२॥ देवदेवः स्वयंसि कश्चिदानन्दमयः शिवः ॥ परमात्मा परब्रह्म, परमः परमेश्वरः ॥३॥ जगन्नाथः सुरज्येष्ठो, जूतेशः पुरु षोत्तमः ॥ सुरेन्यो नित्यधर्मश्च, श्रीनिवासः शुजार्ण वः॥४॥ सर्वज्ञः सर्व देवेशः, सर्वदः सर्वगोत्तमः॥ सर्वात्मा सर्वदर्शी च, सर्वव्यापी जगजुरुः ॥५॥ तत्त्वमूर्तिः परादित्यः, परब्रह्मप्रकाशकः ॥ परमेन्छः परप्राणः, परमामृतसिछिदः॥६॥ अजः सनातनः शम्लुरीश्वरश्च सदाशिवः ॥ विश्वेश्वरः प्रमोदात्मा, देत्राधीशः शुनप्रदः ॥ ७॥ साकारश्च निराकारः, सकलो निष्कलोऽव्ययः निर्ममो निर्विकारश्च, निर्वि