________________
शष्ठमपरिछेद.
ყდა
नरः ॥ २३ ॥ प्रातः समुखाय पठेत्कृतज्ञो, यस्तोत्र मेत किन पञ्जराख्यं ॥ श्रासादयेत्री कमल प्रजाख्यं, लक्ष्मी मनोवांतिपूरणाय ॥ २४ ॥ श्रीरुद्रपल्लीय वरेण्यगछे, देवप्राचार्य पदाब्जहंसः ॥ वादीन्द्रचूकाम णिरेषजै नो, जीयागुरुः श्रीकमल प्रजाख्यः ॥ २५ ॥ इति श्रीकम प्राचार्य विरचितं श्री जिन पञ्जर स्तोत्रं समाप्तम् ॥ ॥ श्री ॥ ॥ ग्रहशान्तिस्तोत्रम् ॥
जगङ्गुरुं नमस्कृत्य, श्रुत्वा सगुरुनाषितम् ॥ ग्रह शान्ति प्रवक्ष्यामि जव्यानां सुखहेतवे ॥ १ ॥ जन्म लग्ने च राशौ च यदा पीमन्ति खेचराः ॥ तदा संपूजयेद्धीमान्, खेचरैः सहिता जिनान् ॥ २ ॥ पुष्पै र्गन्धैर्धूपदीपैः, फलनैवेद्यसंयुतैः ॥ वर्णसदृशदानैश्च वस्त्रैश्च दक्षिणान्वितैः ॥ ३ ॥ पद्मजस्य मार्तमश्च न्द्रश्चन्द्रप्रनस्य च ॥ वासुपूज्येनूसुतश्च बुधोऽप्यष्ट जिनेश्वरे ॥ ४ ॥ विमलानन्तधर्माऽराः, शान्तिः कुन्थुर्न मिस्तथा ॥ वर्धमानो जिनेन्द्राणां पादपद्मे बुधो न्यसेत् ॥ ५ ॥ रुषमा जितसुपार्श्वाश्चाजिनन्द नशीतलौ ॥ सुमतिःसंजवस्वामी, श्रेयांसस्य बृहस्प तिः ॥ ६ ॥ सुविधेः कथितः शुक्रः सुव्रतस्य शनैश्च रः ॥ नेमिनाथस्य राहुः स्यात्, केतुः श्रीमलिपार्श्व योः ॥ ७ ॥ जिनानामग्रतः कृत्वा, ग्रहाणां शान्ति