________________
जैनधर्मसिंधु. नहँन्नाकाशं पुरुषोत्तमः, ॥ रोहिणीप्रमुखा देव्यो, रदन्तु सकलं कुलम् ॥ ११ ॥षनो मस्तकं रदे. दजितोऽपि विलोचनम् ॥ संनवः कर्णयुगलेऽजिनन्द नस्तु नासिके ॥ १५ ॥ उष्टं श्रीसुमती रदद्दन्तान्प द्मप्रनो विनुः ॥ जिह्वां सुपार्श्वदेवोऽयं, तालु चन्छ प्रनानिधः ॥ १३ ॥ कंवं श्रीसुविधि रदद्, हृदयं श्रीसुशीतलः ॥ श्रेयांसो बाहुयुगलं,वासुपूज्यः कर यम् ॥१४॥ अंगुलीविमलो रददनन्तोऽसौ नखानपि ॥ श्रीधर्मोऽप्युदरास्थीनि श्रीशान्तिर्नानि मंगलम् ॥१५ श्रीकुन्थुर्गुह्यकं रके, दरो लोम कटी तटम् ॥ महिरू रुपृष्ठवंश,जंघे च मुनिसुव्रतः ॥१६॥ पादांगुलीनमीरदे ड्रीनेमिश्चरणम्यंम् ॥ श्रीपार्श्व नाथः सर्वांगं वर्धमा नश्चिदात्मकम् ॥ १७॥ पृथिवीजलतेजस्क, वाय्वा काशमयं जगत ॥ रक्षेदशेष पापेच्यो, वीतरागो नि रञ्जनः ॥ १७ ॥ राजहारे स्मशाने च, संग्रामे शत्रु संकटे ॥ व्याघ्रचौरा निसर्पादि, नूत प्रेतजयाश्रिते ॥ ॥रए ॥ अकाले मरणे प्राप्ते, दारिध्यापसमाश्रिते॥ अपुत्रत्वे महापुःखे, मूर्खत्वे रोगपीमिते ॥२०॥ माकिनीशाकिनी ग्रस्ते, महाग्रहगणार्दिते ॥ नद्युत्ता रेऽध्ववैषम्ये, व्यसने चापदि स्मरेत् ॥१॥ प्रातरेव समुबाय, यः स्मरेजिनपञ्जरम् ॥ तस्य किजि जयं नास्ति, लनते सुखसंपदः॥२२॥ जिन पिंजरनामेदं,यः स्मरेदनुवासर ॥ कमलप्रज राजेन्छ- श्रियं सलजते