________________
शष्ठमपरिछेद.
॥ श्री ॥ जिन पञ्जर स्तोत्रं
४८
ॐ श्री अँहँ यो नमोनमः ॥ ॐ श्री सिद्धेच्यो नमोनमः ॥ ॐ की यँ आचा र्येभ्यो नमोनमः ॥ ँ श्री श्री अँई उपाध्यायेज्यो नमोनमः ॥ ॐ कूँ। अँहँ गौतम प्रमुखसर्वसाधुज्यो नमोनमः ॥ १ ॥ एष पञ्चनमस्कारः सर्व पाप दयं करः ॥ मङ्गलानां च सर्वेषां प्रथमं जवति मङ्गलम् ॥ २ ॥ ी श्री जये विजये, ई परमात्मनेन मः ॥ कमलप्रसूरीन्द्रो, जाषते जिनपञ्जरम् ॥ ३ ॥ एकनक्तोपवासेन, त्रिकालं यः पठेदिदम् ॥ मनोऽजि लषितं सर्वं फलं स लजते ध्रुवम् ॥ ४ ॥ नूशय्यात्र ह्मचर्येण, कोलोज विवर्जितः । देवताग्रे पवित्रात्मा, षण्मासैर्लजते फलम् ॥ ५ ॥ श्रर्हन्तं स्थापयेन्मूनि, सिद्धं चक्षुर्ललाटके ॥ श्राचार्यं श्रोत्रयोर्मध्ये उपाध्या यं तु नासिके ॥ ६ ॥ साधुवृन्दं मुखस्याग्रे, मनःशुद्धिं विधाय च ॥ सूर्यचन्द्र निरोधेन, सुधीः सर्वार्थ सिद्ध ये ॥ ७ ॥ दक्षिणे मदनद्वेषी, वामपार्श्वे स्थितो जि नः ॥ श्रङ्गसंधिषु सर्वज्ञः, परमेष्ठी शिवंकरः ॥ ८ ॥ पूर्वाश च जनो र दाग्नेयीं विजितेन्द्रियः ॥ दक्षि पाशां परब्रह्म, नैर्ऋतीं च त्रिकालवित् ॥ ए ॥ पश्चि माशां जगन्नायो, वायव्यां परमेश्वरः ॥ उत्तरां तीर्थ कृत्सर्वामीशानेऽपि निरञ्जनः ॥ १० ॥ पातालं जगवा
६२