________________
शष्ठमपरिछेद
४६
तिपतिः क्षपितः कणेन ॥ विध्यापिता दुत नुजः पयसाथ येन, पीतं न किं तदपि दुईरवामवेन ॥ ११ ॥ स्वामिन्न नपगरिमाण मपि प्रपन्ना, स्त्वां जं तवः कथमहो हृदये दधानाः ॥ जन्मोदधिं लघु तरंत्यति लाघवेन, चिंत्यो न दंत महतां यदि वा प्रावः ॥ १२ ॥ क्रोधस्त्वया यदि विजो प्रथमं निरस्तो, ध्वस्ता स्तदा बत कथं किल कर्मचौराः ॥ प्लोषत्यमुत्र यदिवा शिशिरापि लोके, नीलडूमाणि विपिनानि न किं हिमानी ॥ १३ ॥ त्वां योगिनो जिन सदा परमात्मरूप, मन्वेषयंति हृदयांबुज कोशदेशे ॥ पूत स्य निर्मल रुचेर्यदि वा किमन्य, दक्षस्य संजवि प दं ननु कर्णिकायः ॥ १४ ॥ ध्याना जिनेश जवतो नविनः क्षणेन, देहं विहाय परमात्मदशां व्रजंति ॥ तीव्रानला डुपल जावमपास्य लोके, चामीकरत्वम चिरादिव धातुभेदाः ॥ १५ ॥ अंतः सदैव जिनयस्य विजाव्यसेत्वं, जव्यैः कथं तदपि नाशय से शरीरम् ॥ एतत्स्वरूपमथ मध्य विवर्त्तिनोहि, यद्विग्रहं प्रशमयं ति महानुभावाः ॥ १६ ॥ श्रात्मा मनीषिजिरयं त्वदने दबुद्धया, ध्यातो जिनेंद्र ! जवतीह जवत्प्रजावः ॥ पा नीयमध्य मृतमित्यनु चिंत्यमानं, किंनाम नो विषवि कारमपाकरोति ॥ १७ ॥ त्वामेव वीततमसं परवादि नोपि, नुनं विजो हरिहरा दिधियाप्रपन्नाः ॥ किं का चकाम लिनिरीश सितोऽपि शंखो, नो गृह्यते विवि