________________
४६०
जैनधर्मसिंधु धो, रूपं प्ररूपयति किं किल धर्मरश्मेः ॥३॥ मोह दायादनुजवन्नपि नाथ मयों, नूनं गुणान् गणयितुं न तव दमेत ॥ कल्पांतवांतपयसः प्रकटोऽपि यस्मा, न्मीयेत केन जलधेननु रत्नराशिः ॥ ४॥ अज्युद्य तोस्मि तव नाथ जमाशयोऽपि, कर्तुं स्तवं लसदसं ख्यगुणाकरस्य ॥ बालोऽपि किं ननिजबाहुयुगं वित त्य, विस्तीर्णतांकथयति स्वधियांबुराशेः॥५॥ ये योगि नामपि न यांति गुणास्तवेश, वक्तं कथं नवति तेषु ममावकाशः ॥ जाता तदेव मसमीक्षित कारितेयं, ज
पंति वा निजगिरा ननु पक्षिणोऽपि ॥६॥ श्रा स्तामचिंत्यमहिमा जिनसंस्तवस्ते, नामापि पातिन वतो नवतो जगंति ॥ तीव्रातपोपहत पांथजनान्नि दाघे, प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥७॥ हृर्तिनि त्वयि विनो शिथिली नवंति, जंतोःणेन निबिमा अपि कर्मबंधाः ॥ सद्यो जुजंगम मया श्व मध्यनाग, मन्यागते वन शिखं मिनि चंदनस्य ॥७॥ मुच्यंत एव मनुजाः सहसा जिनें, रौषैरुपाव शतै स्त्वयि वीकितेऽपि ॥ गोवामिनि स्फुरिततेजसि दृष्टमात्रे, चारै रिवाशु पशवः प्रपलाय मानैः ॥ ए॥ त्वं तारको जिन कथं नविनां त एव, त्वामुहंति हृदयेन यमुत्तरंतः ॥ यहा दृतिस्तरति यजालमेषनु न, मंतर्गतस्य मरुतः स किलानुनावः ॥ १० ॥ य स्मिन्हर प्रनृतयोऽपि हतप्रनावाः, सोऽपि त्वयार