________________
४०
जैनधर्मसिंधु धवर्णविपर्य येण ॥ २०॥ धर्मोपदेशसमये सविधानु जावा, दास्तां जनो नवति ते तरुरप्यशोकः ॥ अ न्युजते दिनपतौ स महीरहोपि, किंवा विबोधमु पयाति न जीवलोकः ॥ १७ ॥ चित्रं विनो कथमवा
मुखवृंतमेव, विष्वक् पतत्य विरला सुर पुष्पवृष्टिः॥ त्वद्गोचरे सुमनसां यदि वा मुनीश गति नूनम धएव हि बंधनानि ॥॥ स्थाने गनीर हृदयोदधि संनवायाः, पीयूषतां तवगिरः समुदीरयंति ॥ पीत्वा यतः परम संमदसंग नाजो, नव्या व्रजति तरसाप्य जरामरत्वम् ॥२१॥ खामिन सुदूर मवनम्यसमुत्प तंतो, मन्ये वदंति शुचयः सुरचामरोघाः ॥ येऽस्मै नतिं विदधते मुनिपुंगवाय, ते नूनमूर्ध्वगतयः खलु शुजावाः ॥२२॥ श्यामं गनीरगिरमुज्वलहे मरत्न, सिंहासनस्थ मिह नव्य शिखंमिन स्त्वाम् ॥
आलोकयंतिरत्नसेन नदंत मुच्चै, श्वामी कराडि शिरसीव नवांबुवाहम् ॥२३॥ उद्गबता तव शितिद्युति मंमलेन, लुप्त बदछवि रशोक तरुर्बनूव ॥ सान्निध्य तोऽपि यदिवातववीतराग, नीरागतां व्र जतिको न सचेत नोपि ॥ २४ ॥ नोनोः प्रमाद म वधूय नजध्वमेन, मागत्य निवृतिपुरि प्रतिसार्थवा हम् ॥ एतनिवेदयति देवजगत्रयाय, मन्ये नदन्ननि ननः सुरकुंकुनिस्ते ॥२५॥ उयोतितेषुजवता नुवने षु नाथ, तारान्वितो विधुरयं विहताधिकारः॥ मुक्ताक