________________
४६५
शष्ठमपरिद मेव विबुधार्चित बुद्धिबोधात्, त्वं शंकरोसि जुवन त्रयशंकरत्वात् ॥ धातासि धीर शिवमार्ग विधेर्विधा नात्, व्यक्तं त्वमेव जगवन् पुरुषोत्त मो ऽसि ॥२५॥ तुभ्यं नम स्त्रिजुवनार्त्ति हराय नाथ, तुज्यं नमः दितितलामल नूषणाय ॥ तुज्यनम स्त्रिजगतः परमे श्वराय, तुज्यं नमोजिन नवो दधिशोषणाय ॥२६॥ कोविस्मयोऽत्र यदि नाम गुणैरशेषै, स्त्वंसं श्रितो निरवकाशतया मुनीश ॥ दोषैरुपात्त विविधा श्रय जातगर्वैः स्वप्नांतरेपि न कदाचिद पीक्षितोसि ॥२७ ॥ उच्चै रशोकतरु संश्रित मुन्मयूख, मानाति रूप ममलं नवतोनितांतम् ॥ स्पष्टोल्लसत्किरण मस्ततमो वितानं, बिंबं रवेरिव पयोधर पार्श्ववर्ति ॥२७॥ सिंहासने मणिमयूख शिखाविचित्रे, विजाजते तव वपुः कनकावदातम् ॥ बिंबं वियहिल सदंशलतावि तानं, तुंगोदयाडि शिरसीव सहस्ररश्मेः ॥ए ॥ कुंदावदात चलचामर चारुशोनं, विचाजते तव वपुः कलधौतकांतम् ॥ उद्यबशांकशुचि निर्जरवारिधार, मुच्चैस्तटं सुरगिरेरिवशातकौनम् ॥ ३० ॥ बत्रत्रयं तवं विनाति शशांककांत, मुच्चैःस्थितं स्थगितजानु करःप्रतापम्॥ मुक्ताफलप्रकरजाल विकृतशोनं,प्रख्या पय त्रिजगतः परमेश्वरत्वंम् ॥ ३१ ॥ उन्निबहेमनव पंकजपुंजकांति, पर्युद्धसन्नखमयुखशिखानिरामौ ॥ पादौपदानि तव यत्र जिनेंस धत्तः, पद्मानि तत्र