________________
४६४
जैनधर्मसिंधु. सहसा युगपऊगंति ॥ नांजोधरोदरनिरुकमहाप्रजा वः, सूर्यातिशा यिमहिमासि मुनीं लोके ॥ १७॥ नि त्योदयं दलितमोहम हांधकारं, गम्यं न राहुवदनस्य न वारिदानाम् ॥ विज्राजते नव मुखाब्जमनपकांति, विद्योतयङगदपूर्वशशांकबिंबम् ॥ १७॥ किंशर्वरी षु शशिनाह्नि विवस्वता वा, युष्मन्मुखेंदलिते षुत मस्सु नाथ ॥ निष्पन्नशालिवनशालिनि जीवलोके, कार्य कियझालधरैर्जलनारनप्रैः ॥ १५ ॥ ज्ञानं य था त्वयि विनाति कृतावकाशं, नैवं तथा हरिहरा दिषु नायकेषु ॥ तेजः स्फुरन्मणिषु याति यथा मह त्वं, नैवं तु काचशकले किरणाकुलेपि ॥२०॥ मन्ये वरं हरिहरा दयएव दृष्ट्वा, दृष्टेषु येषु हृदयं त्वयि तोषमेति ॥ किं वदितेन जवता नुवि येन नान्यः, कश्चिन्म नोहरति नाथ नवांतरेपि ॥ २१॥ स्त्रीणां शतानि शतशो जनयंति पुत्रान, नान्या सुतं त्वउपमं जननी प्रसूता॥सर्वादिशो दधति जानिसह स्त्ररश्मिं, प्राच्येव दिग्जनयति स्फुरदंशु जालम् ॥२२॥त्वामा मनंति मुनयः परमं पुमांस, मादित्य वर्णममलं तम सः परस्तात् ॥ त्वामेव सम्यगुपलच्य जयंति मृत्यु नान्यः शिवः शिवपदस्य मुनिज पंथाः ॥२३॥ त्वाम व्ययं विनुमचिंत्यमसंख्यमाद्यं, ब्रह्माणमीश्वरमनं त मनंग केतुम् ॥ योगीश्वरं विदित योगमने कमेकं, झानखरूप ममलं प्रवदंति संतः ॥ २४ ॥ बुझ स्त्व