________________
षष्ठमपरिछेद.
४६३
स्रकिरणः कुरुते प्रजैव, पद्मा करेषु जलजानि विका शनांजि ॥ ए ॥ नात्यद्भुतं भुवन भूषणभूतनाथ, जूते गुणैर्जु विजवंतम निष्टुवंतः ॥ तुल्या जवंति जवतो ननु तेन किंवा मूत्याश्रितं यह नात्मसमं करोति ॥ १० ॥ दृष्ट्वा जवंतम निमेषविलोकनीयं नान्यत्र तो षमुपया तिजनस्य चक्षुः ॥ पीत्वा पयः शशिकर युतिदुग्धसिंधोः, दारं जलं जलनिधेर शितुं कश्छेत् ॥ ११ ॥ यैः शांतराग रुचिजिः परमाणुनिस्त्वं, निर्मा पितस्त्रिभुवनै कललामभूत ॥ तावंतएव खलु तेप्य णवः पृथिव्यां यत्ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ वक्रं क्व ते सुरनरोरग नेत्रहारि, निः शेषनिर्जित जगत्रित योपमानम् ॥ बिंबं कलंकमलिनं क निशा करस्य, यद्वासरे जवति पांऊप लाशकल्पम् ॥ १३ ॥ संपूर्ण मंगल शशांक कलाकलाप, शुत्रागुणा स्त्रिभु वनं तव लंघयंति ॥ ये संश्रितास्त्रि जगदीश्वर ना थमेकं, कस्तान्निवारयति संचरतोय थेष्टम् ॥ १४ ॥ चित्रं किमत्र यदि ते त्रिदशागनानि, नीतं मनागपि मनो न विकारमार्गम् ॥ कल्पांत कालमरुता चलि ताचलेन, किं मंदराद्रिशिखरं चलितं कदाचित् ॥ १५ ॥ निर्झमवर्त्तिरपवर्जिततैलपूरः कृत्स्नं जगत्र यमिदं प्रकटीकरोषि ॥ गम्योनजातु मरुता चलता चलानां, दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ॥ १६ ॥ नास्तं कदाचिडुपयासि नराहुगम्यः, स्पष्टीकरोषि