________________
४६६
जैनधर्मसिंधु.
विबुधाः परिकल्पयंति ॥ ३२ ॥ छं यथा तव विनू तिरनूजिनेंद्र, धर्मोपदेशनविधौ न तथा परस्य ॥ यादृक् प्रजा दिनकृतः प्रदतांधकारा, तादृकुतो ग्रहग एस्य विकाशिनोपि ॥ ३३ ॥ श्योतन्मदा विल विलोलक पोलकमूल, मत्तमद चमरनाद विवृद्धकोपम् ॥ ऐरा वतानमिजमुद्धतमापततं दृष्टा जयं जवति नो जव दाश्रितानाम् ॥ ३४ ॥ निन्नेजकुंनगलडुज्वलशोणि ताक्त, मुक्ताफलप्रकरनूषितनू मिजागः ॥ बद्धक्रमःक मगतं हरिणाधिपोऽपि, नाक्रामति क्रमयुगाचलसं श्रितं ते ॥ ३५ ॥ कल्पांतकाल पवनोद्धतवह्निकल्पं, दावानलं ज्वलितमुज्ज्लमुत्फुलिंगम् विश्वजिघत्सु मि व संमुखमापतंतं, त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ रक्तेक्षणं समदको किलकंठनीलं, क्रोधोद्धतं फणिनमुत्फणमापतंतम् ॥ श्रक्रामति क्रमयुगेन निरस्तशंक, स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७ ॥ वल्गत्तुरंगगजगर्जित जीमनाद, माजौ बलं बलवतामपि जूपतीनां ॥ उद्य दिवाकरमयूख शिखा पविद्धं, त्वत्कीर्तनाथमश्वाशु निदामुपैति ॥ ३८ ॥ कुंताग्र जिन्न गजशोणित वारिवाद, वेगावतारतरुणातु रोधी ॥ युद्धे जयं विजितडुर्जयजेयपक्षा, स्व त्पादपंकजवनाश्रयिणो लनंते ॥ ३७ ॥ अंजोनिधौ दुजितनी पणनचक्र, पाठीनपीठजय दोल्बणवावा नो ॥ रंगतरंग शिखर स्थितयानपात्रा स्त्रासं विहाय