________________
२०६
जैनधर्मसिंधु २७ रसनेंसी अपाय मतिझानाय नमः। रए घ्राणेंसी ईहा मतिज्ञानाय नमः। २० चकुरिंड़ी अपाय मतिज्ञानाय नमः। १ श्रोत्रंजी अपाय मतिज्ञानाय नमः। २२ मनेकरी अपाय मतिज्ञानाय नमः। २३ स्पर्शनेंडी धारणा मतिज्ञानाय नमः। २४ रसनेंगी अपाय मतिज्ञानाय नमः। २५ घाणेजी धारणा मतिज्ञानाय नमः। २६ चहुरिंखी धारणा मति। २७ श्रोत्रंडीधारणा मति। २० मनो धारणामति ज्ञानाय नमः। .. शए अदर श्रुतज्ञानाय नमः। ३० अनकर श्रुतज्ञानाय नमः । ३१ संझी श्रुतज्ञानाय नमः। ३२ असंज्ञी श्रुतझानाय नमः। ३३ सम्यक् श्रुतझानाय नमः। ३४ मिथ्या श्रुतझानाय नमः। ३५ सादि श्रुतज्ञानाय नमः। ३६ अनादि श्रुतज्ञानाय नमः। ३७ सपर्यवसित श्रुतज्ञानाय नमः। ३० अंपर्यवसित श्रुतझानाय नमः। ३ए गमिक श्रुतझानाय नमः। ४० अगमिक श्रुतझानाय नमः।