________________
द्वितीयपरिछेद.
२०५ ॥ श्रथ सप्तम दिवस विधि लि॥ ॥ ( ही नमो नाणस्स)इस पदको (२)ह गुणनो करै । ज्ञानपद उज्वल वर्ण । तंडुलका श्रांबिल करै । कावन नेद ग्यानपदके चिंतवके नमस्कार करै ॥
॥ अथ ज्ञानपदके (५१) नेदलि॥ १ स्पर्शनेंद्रीय व्यंजनावग्रह मतिझानाय नमः। २ रसनेंद्रीय व्यंजनावग्रह मतिज्ञानाय नमः। ३ घ्राणेंजीय व्यंजनावग्रह मतिज्ञानाय नमः। ४ श्रोत्रंडीय व्यंजनावग्रह मतिज्ञानाय नमः। ५ स्पर्शनेंद्रीय अर्थावग्रह मतिझानाय नमः । ६ रसनेंद्रीय अर्थावग्रह मतिज्ञानाय नमः। ७ घ्राणेखीय अर्थावग्रह मतिज्ञानाय नमः। ७ चक्षुरिंडी श्रर्थावग्रह मतिज्ञानाय नमः। ए श्रोत्रंडी अर्थावग्रह मतिज्ञानाय नमः। १० मनऽर्थावग्रह मतिझानाय नमः। ११ स्पर्शनेंडी ईहा मतिझानाय नमः। १५ रसनेंडी ईहा मतिझानाय नमः। १३ घ्राणेंनी हा मतिज्ञानाय नमः। १४ चकुरिंडी ईहा मतिज्ञानाय नमः। १५ श्रोत्रंडी ईहा मतिज्ञानाय नमः। १६ मनें करी ईहा मतिझानाय नमः। १७ स्पर्शनेडी अपाय मतिज्ञानाय नमः।