________________
२०४
जैनधर्मसिंधु.
२१ गणा जियोगाकार युक्ताय श्रीस० । २२ बलाजियोगाकार युक्ताय श्रीस० । ५३ सुरा नियोगाकार युक्ताय श्रीस० । २४ कांतारवृत्याकार युक्ताय श्री० । ५५ गुरु निग्रहाकार युक्ताय श्रीस० । ५६ सम्यक्त चारित्रधर्मस्य मूलमिति चिंतन० श्री० । ७ चारित्र धर्मपुरस्य द्वार मितिचिंतन० श्रीस० । ५० चारित्र धर्मस्य प्रतिष्ठानमिति चिंतन० श्रीस० । ५० चारित्र धर्मस्याधार मिति चिंतन श्रीस० । ६० चारित्र धर्मस्य जाजनमिति चिंतन० श्री० । ६१ चारित्र धर्मस्य निधिसन्निमिति चिं० श्रीस० ६२ अस्ति जीवेति श्रद्धानस्थान यु० श्रीस० । ६३ सचजीव नित्येति श्रान स्थान यु० श्रीस० । ६४ सचजीव कर्माणि करोतीति श्रद्धानस्थान यु० । ६५ सचजीव कृतकर्माणि वेदयतीति श्रद्धान स्था० । ६६ जीवस्यास्ति निर्धाणमिति श्रद्धान स्थान यु० । ६ स्ति पुनर्मोहो पायेति श्रद्धानस्थान यु० श्री० । ॥ इति सप्तषष्टि दर्शनस्य गुणाः ॥
॥ इस रीतिसें समसवि नमस्कार करै । ( खमाहो) अन्नत्थू ससि एणं० ( इत्यादि कहिके ) (६५) होके लोगस्स (अथवा ) 9 लोगस्स नो काउस्सग्ग करै । एक लोगस्स कहके । (पीछे) पूर्वोक्त करणी करै ॥ इति षष्ट दिवस विधिः ॥