________________
( २८० )
થાયા
श्री सीमंधर जिन स्तुति
वंदे पुव्वविदेहभूमिमहिलालंकारहारोवमं । देवं भत्तिपुरस्सरं जिणवरं सीमंधर सामियं ॥ पाया जस्स जिणेसरस्स भवभीसंदेहसंतासणा । पोआभा भवसायम्मि निवडन्ताणं जणाणं सया ॥ १ ॥ ती आणागयवमाण अरिहा सव्वेवि सुक्खावहा । पाणीणं भवियाण सन्तु सययं तित्थंकरा ते चिरं || जेसि मेरूगिरिम्म वासवगणा देवगणा संगया । भत्तीए पकुर्णाति जम्मणमहं सोवण्णकुम्भाइहिं ॥२॥ निस्सीमामलनाणकाणणघणो सम्मोहनिन्नासणो । जोनीसेसपयत्थसत्थकलणे आइचकप्पो फुडो ॥ सिद्धन्तं भविया सरन्त हि तं बारसङ्गीगयं । नाणायनयावलीहि कलियं सव्वण्णुणा भासियं ॥३॥ जे तित्थंकरपाय पंकजवणा सेविकरोलंबया । भव्वाणं जिणभत्तयाण अणिसं सोहिज्जकज्जेरया || सम्मद्दिरा वराभरणभादिष्पन्तदेहप्पहा । ते सङ्घस्स हवन्तु विग्धहरणा कल्लाणसंपायणा ॥४॥ શ્રી સિદ્ધચક્રની સ્તુતિ
સિદ્ધચક્ર સેવા સુવિચાર, આણી હૅડે હર્ષી અપાર, જેમ લહે સુખ શ્રીકાર; મનસુદ્ધે નવ એાળી કીજે, અહાનિશ નવપદ ધ્યાન ધરિજે, જિનવર પૂજા કીજે; પડિક્કમણાં દાય