________________
समरसिंह ।
१६
विरचित धर्माभ्युदय काव्य, श्रीबालचंद्रसूरि रचित वसंतविलास, अरिसिंह कविकृत सुकृत संकीर्तन, सोमेश्वर पुरोहित रचित कीर्तिकौमुदि, जयसिंहसूरि विरचित प्रशस्ति काव्य, उदयप्रभसूरि रचित सुकृत कीर्ति कल्लोलिनी, राजशेखरसूरि कृत वस्तुपाल प्रबंध और जिनहर्ष कृत वस्तुपाल चरित्र आदि अनेक ग्रंथों में मिलता है ।
श्री पालिताख्ये नगरे गरीयस्तरङ्गलीलादलितार्कतापम् । तडागमागः क्षयहेतुरेतच्चकार मन्त्री ललिताभिधानम् ॥
हर्षोत्कर्ष न केषां मधुरयति सुधासाधुमाधुर्य गर्जत्तोयः सोऽयं तडागः पथि मथित मिलत्पान्थ सन्तापपापः साक्षादम्भोजदम्भोदित मुदितसुखं लोलरोलम्ब शब्दे देव्यो दुग्धमुग्धां त्रिजगति जगदुर्यत्रमन्त्रीशकीर्तिम् ॥
पृष्ठपत्रं च सौवर्ण श्री युगादि जिनेशितुः । स्वकीयतेजः मर्वस्वकोशन्यासमिवार्पयत् ॥ प्रासादे निदधे काम्यकाञ्चनं कलशत्रयम् । ज्ञानदर्शन चारित्र महारत्न निधानवत् ॥ किञ्चैतन्मन्दिर द्वारि तोरणं तत्र पोरणम् । शिलाभिर्विदधे ज्योत्स्नागर्व सर्व स्वदस्युभिः ॥ लौकैः पाञ्चालिका नृत्त संरम्भस्तम्भितेक्षणैः । इद्दाभिनीयते दिव्यनाट्यपेक्षाक्षणः क्षणम् ॥ प्रासादः स्फुटम च्युतैकमहिमा श्री नाभि सूनु प्रभो तस्याग्र स्थितिरेक कुण्डल कुलां धत्ते तरां तोरणः ॥ श्री मन्त्रीश्वर वस्तुपाल ! कल यन्नीलाम्बरालम्बितामत्युत्रैर्जगतोऽपि कौतुकमसौनन्दी तवास्तु श्रिये ॥ मत्र यात्रिक लोकानां विशतां व्रजतामपि । सर्वथा सम्मुखैवास्ति लक्ष्मीरूपरिवर्तिनी ॥