SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ( ६४ ) चमरुप्पार्ड य णं तेण कालेा ॥ 48 अथ श्री संघट्टकः ॐ स सिध्धा ॥ अरसंजयाण पूया, दस विद्या अर्थ:--जिन प्रवचनमां दशे या निरूपण कर्या बे, तेनां नाम गणाव्यां वे जे १ उपसर्ग २ गर्भहरण ३ स्त्री तीर्थ ४ चनावित सजा, ५ कृष्ण वासुदेव अमरकंकामां गया, ६ चंद्र सूर्यनुं अवतरण, हरिवंश कुलनी उत्पति, चमर उत्पात, ए एक समे एकसोने या सिध्ध थया, १० असंयति पूजा ए दशे पण - वर्य अनंत काले थाय. टीका:- तत्र नवानां स्वरूपं ग्रंथांतरादवसेयम् ॥ असंयतपूजाश्चर्यस्यैवोपयोगित्वात् तदोषप्रदर्शनोद्देशेन प्रकरणप्रवृत्तेः तस्य साम्राज्यमिव साम्राज्यं, यथा राज्ञः कस्यचित्सकलमंरु. लाधिपत्यं रिपु विजयपुरस्सर माइश्वर्य साम्राज्यमुच्यते एवमिहापि सुविहितजन तिरस्कारेण सकललोकस्या संयतजनाज्ञावशवर्त्तित्वं दशमाश्चर्यस्य साम्राज्यं ॥ अर्थः- तेमां नव आश्चर्यनुं स्वरूप तो ग्रंथांतर थकी जावं. असंयति पूजा नामे दशमा आश्चर्यनुं यहीं उपयोगी पांडे माटे तेना दोष देखाnaraो उद्देश करीने या प्रकरणानी प्रवृत्ति बे मांटे ते दशमा प्राश्चर्यनुं चक्रवर्ती राज्य बे, जेम कोइ राजाने सकल मंगल अधिपति पणुं ने शत्रुने जीतवा पूर्वक श्राज्ञाए करीने - श्वर्यपणुं जेमां बे एवं चक्रवर्त्ति राज्य होय, एम छाहीं पण सुविद्दित जननो तिरस्कार करो तेथे करीने सकल लोकने यसंयतिनी थाज्ञामां वर्ताव ए दशमा आर्यनं चक्रवर्त्ति राज्य बे.
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy