SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ - अथ श्री संघपट्टकः • ( ६३ ) संघने बाधा पमागतो जस्मराशि नामा ग्रह बे, ते मंगलादि प्रहनी पेठे महा करो ग्रह बे तेनुं मित्ररूप जे आश्चर्य वे तेथी. संयति पूजा नामे दशमुं टीका:- अत्र च सख्यं स्मराशिदशमाश्चर्ययोर्लो किकसखयो रियोरपि साहचर्येण पुष्करैककार्यकारित्वं ॥ तच्चेड़ कार्यं द्वयोरपि यथानंदमावल्यका रित्वेन मिथ्यात्वपोषः ॥ क्वचिदसंज्ञाव्यवस्तुदर्शनं ह्याश्वर्यं ॥ श्रसंयजनपूजा चानंतकाल - जावित्वादसंज्ञाव्या वर्त्ततेऽतो भवत्याश्चर्यंतच्च दशमं ॥ अर्थः- अहीं स्मराशी ग्रहने अने दशमाश्चर्यने परस्पर लौक्तिक मित्रनी पेठ मित्रता बे केम जे बेने पण संघाते डुष्कर एवं एक कार्य प्रत्ये करवाएं बे, ते एक कार्य की युं ? तो ते बेने पण पोतानी नजरमां यावे तेम वर्त्तता माटे यथानंद एवा जे पुरुष तेमनुं प्रबलपणं करावीने मिध्यात्वनुं पोषण कर. जावार्थ:स्मराशि ग्रह पण घणा मिथ्यात्वनो पोषण करनार बे, ने दशमुं श्राश्वर्य पण घला मिथ्यात्वने पोषण करनार बे. माटे ए कामने बे जब संघाते चलावे बे, तेथी तेमने मित्रता थइ बे. मांटे घणुं मिध्यात्वनुं बल वृद्धि पाम्युं डे. श्राश्चर्य ते शुं ? तो क्यारे पच संवे नहीं एवी वस्तुनुं देखयुं ते । असंयति पूजा पस अनंत काले प माटे एश्वर्य बे ते गणती मां दशमुं बे ॥ टीका:- किल जिनप्रवचने दशाश्चर्याणि निरूपितानि ॥ तदुकं । उवसग्ग गप्जदरणं, इथ्वी तिथ्यं श्रमाविया परिस्य कन्ट्स्स अमरकंका अवयरणं चंदसूराणं ॥ हरिवंश कुप्पनी
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy