________________
(६७२)
अथ भी संघपट्टको
टीका:-कुसंघ एवप्रावर्णितनिर्गुण साध्वादि समुदाय एववपुः शरीर स्वरुपं यस्यतत्तथा ॥ तस्मिन् नस्मक म्लेचस्य हिः संघएव स्वसैन्यं ॥ ततो यथा म्लेछोऽश्वादि साधने नपरजनपदमनि जवति एवं जस्मकोपि प्रबल दुःसंघ बलेन जग. वडासन मालिन्योत्पादनेन तिरस्कुरुते ॥
अर्थः-कुसंघ एटले पूर्वे वर्णन कर्यो एवो गुण रहित साधु आदिकनो समूह एज डे स्वरुप ते जेनुं एवो जस्मक ग्रहरुपी म्लेजनुं सैन्य दुःसंघ एज माटे जेम म्लेच अश्व आदि साधने करीने शत्रुना देशनो परानव करे ने ए प्रकारे नस्मकग्रह पण बलिष्ट एवो कुसंघनो समूह तेणे करीने नगवंतना शासनने मलिनपj उत्पन्न करवे करीने तिरस्कार करे .
टीकाः–तथा दुरंत दशमाश्चर्ये उष्टा संयत पूजाख्यां त्याश्चर्येचः समुच्चये विसूर्जति प्रन्नविष्णौ ॥ एवंच सति प्रौढी स्फाति जग्मुषि मोह एव मिथ्याज्ञान मेव लिंगिप्राप्त संसार मार्गस्यादि कारणत्वादति पुर्जयत्वा प्रागादि प्रजवत्वाच राजा प्रार्थिवस्तस्य कटके अनीके ॥
अर्थः-वळी दुष्ट एवा असंजतिनी पूजा नामनुं दशमुं आश्चर्य प्रबलपणे प्रगट थये ते मोह राजानुं सैन्य मोटी उन्नति पाम्यु. मोह ते मिथ्याज्ञानज , ते लिंगधारीए कहेला जे संसार मार्ग तेनुं श्रादि कारण ले तथा अति दुःखवमे जिताय एवो बे, तथा रागादिनुं कारण , ए हेतु माटे मोह एज राजा ले तेनुं सै. न्य लिंगधारीनरूपी विस्तार पामे बते.