SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ ( ६५० ) 4. अथ श्री संघपट्टकः अर्थः- जे ए प्रकारे गुणगणे सहित बे ते साधु बे. आ काळमां पण एटले सुसाधुनो विरह जेमां बे एवी आशंकाए सहित एवो आ दुषमा काळ तेने विषे पण सुसाधु होय तो डुषम सुखमादिक बीजा काळमां होय तेमां शुं कहेतुं ! ए प्रकारनो अपि शब्दनो अर्थ बे. या जिनशासनने विषे सूत्रने विषे प्रीतिवाळा एटले सिद्धांतनुं नवं भणाव, केहेतुं, सांजळ तेने विषे तत्पर एवा, केमजे सिद्धांतनुं जणवं इत्यादि तेमनी शिक्षा शास्त्रमां सांभळीए बीए ए हेतु माटे. टीकाः -- ॥ यडुक्कं ॥ शास्त्राध्ययने चाध्यापने च संचिंतने तथात्मनि च ॥ धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ॥ न तु लिंगिन इव प्रवर्ज्या दिनमारज्य व्यवहारमंत्रादिप्रयोगतत्पराः ॥ एतेन तेषामुन्मादायजावः प्रतिपादितः ॥ महात्मनां सूत्राद्यध्ययनादेरेवं फलत्वात् ॥ एतेन संत्येव संप्रति यथोक्तलक्षणनाजो यतयोऽदर्शनादित्यादि यदाशंकितं तदपास्तम् ॥ अर्थः- ते वात शास्त्रमां कही बे जे, साधुए शानुत्रं जयवं तथा जणाववुं तथा चिंतन करवुं तेने विषे तथा श्रात्मानो विचार करवो तथा धर्म संजळाववो तेने विषे सर्व प्रकारे निरंतर यत्न करवो. पण लिंगधारीना पेठे जे दिवसथी प्रवज्या लीधो ते दिवसने आरंभी व्यवहार करवो तथा मंत्रादिकनो प्रयोग करवो तेने वि तत्पर नयो यता ए ववन कर्तुं तेथे करोने ते सुविहित साधुने उन्माद आदि दोष नयी एम प्रतिपादन कर्यु. मोटा पुरुषाने M
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy