SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ ** अथ श्री संघपट्टकः - (que) न्यथा प्रकारे वस्तु कह्यामां आवे अथवा अंगिकार करवामां आवे तो जेमने कदाग्रह नथी. केमजे ते कदाग्रदनुं कारणरूप जे सिथ्याजिमान ते तेमने विषे नथी ए हेतु माटे. वळी ते बकुश कुशील केवा बे? तो जेमने कपट वाहालुं नथी एवा एटले माया प्र धान जे अनुष्टानी क्रिया तेने विषे तत्पर एवा नथी. केमजे ते माया कपट बे कारण जेतुं एवं जे लोकरंजन परिणाम तेनो अजाव बे, ममता तथा आजीविका तथा जय इत्यादिक साधुपखाना बाधक बे, ए माटे तिने सर्वथा प्रकारे ए त्याग करवा योग्यज बे ए हेतु माटे तेमनो निषेध था जगाए विशेषे करी देखायो ॥ टीकाः ॥ यक्तं ॥ एवं च संकिलिहा, माइहामि निच्च ताि ॥ श्राजो वियजयघत्था, मूढा नो साहूणो नेया ॥ अर्थः- ते वात शास्त्रमां कही बे जे ए प्रकारे माग - ध्यवसायवाळा तथा. टीकाः - य एवं गुणगणोपेतास्ते यतयः साधवः श्रद्यापि सुसाधुविरहितयाशं किते दुःषमा कालेपि श्रास्तां दुषमसुषमादावित्यपिशब्दार्थः स्युर्भवेयुः इड् प्रवचने सूत्ररतयः सिद्धां ताध्ययनाध्यापनव्याख्यानश्रवणपरायणाः अध्ययनादिकर्त्तव्यताविषयतयैव तेषां शास्त्रीय शिक्षाश्रवणात् ॥ १९
SR No.023205
Book TitleSangh Pattak - 40 Kavyano Attyuttam Shikshamay Granth
Original Sutra AuthorN/A
AuthorJinvallabhsuri, Nemichandra Bhandagarik
PublisherJethalal Dalsukh Shravak
Publication Year1907
Total Pages704
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy