________________
.
अब श्री संघपट्टका
लिंगधारि जो पति न होय तो आ कालमां कोई जगाये सिहांतमा क्षेत्रां लक्षण कह्यांबे, तेवा लक्षण वाळा यति नथीज केमके तेजा सकण वाळा पति कोइ जगौए देखाता नथो, ए हेतु माटे. वळी ज्ञान दर्शने करीने जे जगवतनुं तीर्थ व डे, एम जापता शिष्य प्रत्ये लिंगधारी विना शास्त्र लक्षणथी मळता आवता एवा सुविहित यतियो बे, ए प्रकारनो पक्षांतरने जणवनार तथा शब्द मध्ये मूकी वर्तमान काळमां उचित एवा यति लक्षणवमे सहित सुविहित यति डे एम प्रतिपादन करता सता कहे जे.
तथाच ॥ मलकाव्यम्:--
न सावद्याम्नाया न, बकुश कुशीलोचित यति। क्रिया मुक्ता युक्ता, न मदममताजीवन नयैः॥ न संक्वेशावेशा, न कदनिनिवेशा न कपट । प्रिया ये तेद्यापि स्युरिद, यतयः सूत्ररतयः ॥३६॥
टीका:-तथेति यथा संप्रति नयांसो लिंगिनः संति तथा तेन प्रकारेण विरलाःसुविहिता अपीत्येतदेवाह ॥ तेद्यापि स्युरिह यतय इति संबंधः ॥आम्नायो गुरुशिष्यप्रतिशिष्यादिक्रमेण संप्रदायः सावद्यः प्राग्वर्णितौदेशिकनोजनाद्युपत्नोगादेः सपाप
आम्नायो येषांते तथा नातेषां निषेधः। अधुनातनरुढ्यौदेशिकशोजनचेखवासादिना सावद्मसंप्रदायवंत्रो येन जति तथा ॥