________________
(६८)
* अथ श्री संघपट्टका
यात् यःकश्चिन्महासत्वो नषुलिगिन्नावनानावितेषु मर्येषु कुबोधं कुदेशनोत्पादितमसत्पथे पि सत्पथमं निरसिसिषुर्बि जित्सुः॥ यदि हि कथंचिदमीषां मूढानां दुरध्वदोषसामस्त्यप्रदर्शनेनायं कुबोधो विध्वंसते तदामी नपकृता नवंतीत्याशयेन दोषसंख्यां दूषणेयत्तां विवकेत् अनिधित्सेत् ॥
अर्थः-ते हेतुमाटे दुष्ट एवो जे मार्ग अने जे पुष्ट मार्गमां रहेनार पुरुषों ए बेनो उपचारथी अन्नेद ने तेथी ए प्रकारे कडं.
आ पूर्व कह्यो एवो जे पुष्ट मार्ग तेने विषे जमपुरुषो बुमे , तेने देखी ए प्रकारनी करुणा श्रावी जे, आ पुरुषो कुमार्गरूपी कादवमां बुमे ले एवा अध्यवसायथी तेमने नफरवा आ कयु , एम संबंध जाणवो. लिंगधारीउनी नावनावमे सहित थएला तथा कुदेशनाथ) नुत्पन्न थएलो जे कुबोध एटले असत् मार्गने विषे पण था सत् मार्ग बे एवी ब्रांति तेने नाश करवा श्छता अने नय पामता एवा पुरुषो तेनी मध्ये कोश्क महासत्ववाळो पुरुष एम विचारे ले जे, को प्रकारे आ मूढ पुरुषोने इष्ट मार्ग संबंधी समस्त दोष देखामोए तो तेणे करीने एमनो कुबोध नाश पामे तो एमनो उपकार को कहेवाय एवा अनिप्रायवमे दोष संख्याने कदेवा इजे॥
टीकाः-एतावत् संख्या अत्र कुमार्गे दोषाः संतीति योवक्तुमिछेदत्यर्थः ॥ स पुमान् अंजोजलं अंनोधेरणवस्य प्रमिसेत् ॥ श्यदत्रांन इति चुलुकादिनिः संचिख्यासेत् ॥ जलविजलपमित्सानिदर्शनेन दुरध्वदोषाणामसंख्येयतासिध्या