________________
(१२० )
48 अथ श्री संघपट्टकः 8
कहता हो तो ते वाक्य अमारे मान्य के अने महाजन शब्दे करीने 'घणा लोक' एम अर्थ करो तो " बहु जण पमी वत्ती " इत्यादिशास्त्र वचने करीनेज ए न्यायने बाध लाग्यो, माटे ए वाक्यनो अंगीकार नयी करता.
सु
टीकाः तथा यदि परग्रहवा सिनो महात्मानः सुविहिताः सत्पथकुपथ विभागज्ञापनायारक्त द्विष्टतया नव्येन्यः विदितदुर्वि हितगुणदोषा विजवकं यथावस्थितमागमार्थं व्याचक्षते ॥ नैतावता त नपालनमर्हति ॥ आत्मोत्कर्षपरापकर्ष विख्याप विषयैव तद्वाख्यानस्य सुहु विक्रममाण मित्यादिनात्मस्तुतिपरनिंदानावेन यतिनां दोषतया निधानात् ॥
17
अर्थ:- वळी परघरवासी महात्मा सुविहित पुरुष सत्मार्ग कुमार्ग ए बेनो विजाग जणाववाने रागद्वेष र हित नव्य प्राणी प्रत्ये सुविदितना गुण तथा दुर्विहितना दोष जेम बे तेम प्रगट करनार एवो श्रागमनो अर्थ कहे बे. तेथे करीने ते सुविहित पुरुषो उन्नो देवा योग्य नथी. जो पोतानो उत्कर्ष जणाववानी इच्छायेज " सुहु विवज्जममाण" इत्यादि पोतानी स्तुति अने परनिंदाना भाव राखी ने कहेता होय तो दोषपएं कदेवाय पण ते तो तेमने नथी.
टीका:-- अन्यथा तीर्थकर गणधरादीनामप्यसंयतदोष -, प्रतिपादकमागमथं ग्रथ्नतां परनिंदकत्वेन दृषणापत्तेः ॥ ऐदंयुगीन संघप्रवृति परिहारेण च संघ बाह्यत्वप्रतिपादनममीषां भूषणं न तु दुषणं ॥ तत्प्रवृत्तेरुत्सूत्रत्वेन तत्कारिणां दारुषडु