________________
बब भी संवाहका
टीकाः- चैत्यानि जिनायतनानि तान्येव कूटा हरिणबंधन यंत्र विशेषाः ॥ अथ कथमिह चैत्यानां कुटनिरूपणं ॥ यावता दर्शनवंदनादिना नव्यानां रागद्वेषकषायाद्यरूषितशुन्नचिः तोत्पादनेन नवगुप्तमोचनहेतुर्जिनबिंबं जिनजवनं वा चैत्य मुच्यते ॥
अर्थः-ते जिनमंदिर रूपी जे कूट कहेतां हरिणने बांधवाना कोइ प्रकारना यंत्र विशेष. हवे तेमां को आशंका करे जे जिनमंदिरने नव्य जनरुपी हरिणने बांधवाना यंत्र विशेष केम क. होबो? एतो दर्शन वंदनादिके करीने नव्य प्राणीने रागद्वेष कषाया. दिके रहित शुन चित्तने नत्पन्न करे तेणे करीने संसाररुपी बंधी. खानाना घरथी मूकाववानुं कारण जिनबिंब तथा जनमंदिर तेने चैत्य कहीए.
टीकाः-॥ यमुक्तं ॥ चित्तं मुषसत्थ मणो तत्तावो कम्म वाविजंतस्स ॥ तं चेश्यंति जनश, उषयारो होश जिणपमिमा।
टीकाः-कूटश्चबंधनहेतुरनिधीयते ॥ मोचनहेतुबंधन हेत्वोश्चमहवैषम्यं ॥ तथा चानयोरुपमानोपमेयत्नावाजावेन त - दनेदस्य रुपकलक्षणस्येदाऽनुपपत्तेः॥ कथं चैत्यानां कूटैरजेदापू • प्यरुपणनाव इति चेत्सत्यम् ॥
अर्थः---ने बंधन हेतु होय तेने कूट कहीए, मोचन हेतुने बंधन हेतु ते बेमा मोटु विषमपणुं वे एटले घणो आंतरो के मादे